Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat / (1.2) Par.?
sanatsujātaṃ rahite mahātmā papraccha buddhiṃ paramāṃ bubhūṣan // (1.3) Par.?
dhṛtarāṣṭra uvāca / (2.1) Par.?
sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam / (2.2) Par.?
devāsurā hyācaran brahmacaryam amṛtyave tat katarannu satyam // (2.3) Par.?
sanatsujāta uvāca / (3.1) Par.?
amṛtyuḥ karmaṇā kecinmṛtyur nāstīti cāpare / (3.2) Par.?
śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ // (3.3) Par.?
ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām / (4.1) Par.?
pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi // (4.2) Par.?
pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti / (5.1) Par.?
na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha // (5.2) Par.?
yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam / (6.1) Par.?
pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām // (6.2) Par.?
āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ / (7.1) Par.?
te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti // (7.2) Par.?
tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti / (8.1) Par.?
karmodaye karmaphalānurāgās tatrānu yānti na taranti mṛtyum // (8.2) Par.?
yo 'bhidhyāyann utpatiṣṇūnnihanyād anādareṇāpratibudhyamānaḥ / (9.1) Par.?
sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān // (9.2) Par.?
kāmānusārī puruṣaḥ kāmān anu vinaśyati / (10.1) Par.?
kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ // (10.2) Par.?
tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate / (11.1) Par.?
gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ // (11.2) Par.?
abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt / (12.1) Par.?
ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum // (12.2) Par.?
amanyamānaḥ kṣatriya kiṃcid anyan nādhīyate tārṇa ivāsya vyāghraḥ / (13.1) Par.?
krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ // (13.2) Par.?
evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ / (14.1) Par.?
vinaśyate viṣaye tasya mṛtyur mṛtyor yathā viṣayaṃ prāpya martyaḥ // (14.2) Par.?
dhṛtarāṣṭra uvāca / (15.1) Par.?
ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti / (15.2) Par.?
dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam // (15.3) Par.?
sanatsujāta uvāca / (16.1) Par.?
ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca / (16.2) Par.?
dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi // (16.3) Par.?
dhṛtarāṣṭra uvāca / (17.1) Par.?
yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān / (17.2) Par.?
teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma // (17.3) Par.?
sanatsujāta uvāca / (18.1) Par.?
yeṣāṃ bale na vispardhā bale balavatām iva / (18.2) Par.?
te brāhmaṇā itaḥ pretya svargaloke prakāśate // (18.3) Par.?
yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam / (19.1) Par.?
annaṃ pānaṃ ca brāhmaṇastajjīvannānusaṃjvaret // (19.2) Par.?
yatrākathayamānasya prayacchatyaśivaṃ bhayam / (20.1) Par.?
atiriktam ivākurvan sa śreyānnetaro janaḥ // (20.2) Par.?
yo vākathayamānasya ātmānaṃ nānusaṃjvaret / (21.1) Par.?
brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām // (21.2) Par.?
yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye / (22.1) Par.?
evaṃ te vāntam aśnanti svavīryasyopajīvanāt // (22.2) Par.?
nityam ajñātacaryā me iti manyeta brāhmaṇaḥ / (23.1) Par.?
jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana // (23.2) Par.?
ko hyevam antarātmānaṃ brāhmaṇo hantum arhati / (24.1) Par.?
tasmāddhi kiṃcit kṣatriya brahmāvasati paśyati // (24.2) Par.?
aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ / (25.1) Par.?
śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ // (25.2) Par.?
anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ / (26.1) Par.?
te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum // (26.2) Par.?
sarvān sviṣṭakṛto devān vidyād ya iha kaścana / (27.1) Par.?
na samāno brāhmaṇasya yasmin prayatate svayam // (27.2) Par.?
yam aprayatamānaṃ tu mānayanti sa mānitaḥ / (28.1) Par.?
na mānyamāno manyeta nāmānād abhisaṃjvaret // (28.2) Par.?
vidvāṃso mānayantīha iti manyeta mānitaḥ / (29.1) Par.?
adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ / (29.2) Par.?
na mānyaṃ mānayiṣyanti iti manyed amānitaḥ // (29.3) Par.?
na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā / (30.1) Par.?
ayaṃ hi loko mānasya asau mānasya tad viduḥ // (30.2) Par.?
śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī / (31.1) Par.?
brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya // (31.2) Par.?
dvārāṇi tasyā hi vadanti santo bahuprakārāṇi durāvarāṇi / (32.1) Par.?
satyārjave hrīr damaśaucavidyāḥ ṣaṇmānamohapratibādhanāni // (32.2) Par.?
Duration=0.11058807373047 secs.