Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8015
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ / (1.2) Par.?
ādhāya vipulaṃ krodhaṃ punar evedam abravīt // (1.3) Par.?
aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān / (2.1) Par.?
manyate tadbhayaṃ vyetu bhavato rājasattama // (2.2) Par.?
akāmadveṣasaṃyogād drohāl lobhācca bhārata / (3.1) Par.?
upekṣayā ca bhāvānāṃ devā devatvam āpnuvan // (3.2) Par.?
iti dvaipāyano vyāso nāradaśca mahātapāḥ / (4.1) Par.?
jāmadagnyaśca rāmo naḥ kathām akathayat purā // (4.2) Par.?
naiva mānuṣavad devāḥ pravartante kadācana / (5.1) Par.?
kāmāl lobhād anukrośād dveṣācca bharatarṣabha // (5.2) Par.?
yadi hyagniśca vāyuśca dharma indro 'śvināvapi / (6.1) Par.?
kāmayogāt pravarteranna pārthā duḥkham āpnuyuḥ // (6.2) Par.?
tasmānna bhavatā cintā kāryaiṣā syāt kadācana / (7.1) Par.?
daiveṣvapekṣakā hyete śaśvad bhāveṣu bhārata // (7.2) Par.?
atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate / (8.1) Par.?
deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati // (8.2) Par.?
mayābhimantritaḥ śaśvajjātavedāḥ praśaṃsati / (9.1) Par.?
didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ // (9.2) Par.?
yad vā paramakaṃ tejo yena yuktā divaukasaḥ / (10.1) Par.?
mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata // (10.2) Par.?
pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca / (11.1) Par.?
lokasya paśyato rājan sthāpayāmyabhimantraṇāt // (11.2) Par.?
cetanācetanasyāsya jaṅgamasthāvarasya ca / (12.1) Par.?
vināśāya samutpannaṃ mahāghoraṃ mahāsvanam // (12.2) Par.?
aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ / (13.1) Par.?
jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā // (13.2) Par.?
stambhitāsv apsu gacchanti mayā rathapadātayaḥ / (14.1) Par.?
devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā // (14.2) Par.?
akṣauhiṇībhir yān deśān yāmi kāryeṇa kenacit / (15.1) Par.?
tatrāpo me pravartante yatra yatrābhikāmaye // (15.2) Par.?
bhayāni viṣaye rājan vyālādīni na santi me / (16.1) Par.?
mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ // (16.2) Par.?
nikāmavarṣī parjanyo rājan viṣayavāsinām / (17.1) Par.?
dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me // (17.2) Par.?
aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā / (18.1) Par.?
dharmaścaiva mayā dviṣṭānnotsahante 'bhirakṣitum // (18.2) Par.?
yadi hyete samarthāḥ syur maddviṣastrātum ojasā / (19.1) Par.?
na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ // (19.2) Par.?
naiva devā na gandharvā nāsurā na ca rākṣasāḥ / (20.1) Par.?
śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te // (20.2) Par.?
yad abhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham / (21.1) Par.?
naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ // (21.2) Par.?
bhaviṣyatīdam iti vā yad bravīmi paraṃtapa / (22.1) Par.?
nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ // (22.2) Par.?
lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam / (23.1) Par.?
āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa // (23.2) Par.?
na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana / (24.1) Par.?
asad ācaritaṃ hyetad yad ātmānaṃ praśaṃsati // (24.2) Par.?
pāṇḍavāṃścaiva matsyāṃśca pāñcālān kekayaiḥ saha / (25.1) Par.?
sātyakiṃ vāsudevaṃ ca śrotāsi vijitānmayā // (25.2) Par.?
saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ / (26.1) Par.?
tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ // (26.2) Par.?
parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi / (27.1) Par.?
parā vidyā paro yogo mama tebhyo viśiṣyate // (27.2) Par.?
pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā / (28.1) Par.?
astreṣu yat prajānanti sarvaṃ tanmayi vidyate // (28.2) Par.?
ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata / (29.1) Par.?
jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama // (29.2) Par.?
Duration=0.12551999092102 secs.