Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat / (1.2) Par.?
tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā / (1.3) Par.?
iṣvastre caiva rājendra droṇaśiṣyo babhūva ha // (1.4) Par.?
tasya mātā mahārāja rājānaṃ varavarṇinī / (2.1) Par.?
codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā // (2.2) Par.?
tatastāṃ pārṣato dṛṣṭvā kanyāṃ samprāptayauvanām / (3.1) Par.?
striyaṃ matvā tadā cintāṃ prapede saha bhāryayā // (3.2) Par.?
drupada uvāca / (4.1) Par.?
kanyā mameyaṃ samprāptā yauvanaṃ śokavardhinī / (4.2) Par.?
mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ // (4.3) Par.?
na tanmithyā mahārājñi bhaviṣyati kathaṃcana / (5.1) Par.?
trailokyakartā kasmāddhi tanmṛṣā kartum arhati // (5.2) Par.?
bhāryovāca / (6.1) Par.?
yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ / (6.2) Par.?
śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja // (6.3) Par.?
kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ / (7.1) Par.?
satyaṃ bhavati tad vākyam iti me niścitā matiḥ // (7.2) Par.?
bhīṣma uvāca / (8.1) Par.?
tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī / (8.2) Par.?
varayāṃcakratuḥ kanyāṃ daśārṇādhipateḥ sutām // (8.3) Par.?
tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya / (9.1) Par.?
dāśārṇakasya nṛpatestanūjāṃ śikhaṇḍine varayāmāsa dārān // (9.2) Par.?
hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ / (10.1) Par.?
sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine // (10.2) Par.?
sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ / (11.1) Par.?
hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ // (11.2) Par.?
kṛte vivāhe tu tadā sā kanyā rājasattama / (12.1) Par.?
yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī // (12.2) Par.?
kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat / (13.1) Par.?
na ca sā veda tāṃ kanyāṃ kaṃcit kālaṃ striyaṃ kila // (13.2) Par.?
hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm / (14.1) Par.?
dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat / (14.2) Par.?
kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm // (14.3) Par.?
tatastā rājaśārdūla dhātryo dāśārṇikās tadā / (15.1) Par.?
jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca // (15.2) Par.?
tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan / (16.1) Par.?
vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ // (16.2) Par.?
śikhaṇḍyapi mahārāja puṃvad rājakule tadā / (17.1) Par.?
vijahāra mudā yuktaḥ strītvaṃ naivātirocayan // (17.2) Par.?
tataḥ katipayāhasya tacchrutvā bharatarṣabha / (18.1) Par.?
hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha // (18.2) Par.?
tato dāśārṇako rājā tīvrakopasamanvitaḥ / (19.1) Par.?
dūtaṃ prasthāpayāmāsa drupadasya niveśane // (19.2) Par.?
tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ / (20.1) Par.?
eka ekāntam utsārya raho vacanam abravīt // (20.2) Par.?
daśārṇarājo rājaṃstvām idaṃ vacanam abravīt / (21.1) Par.?
abhiṣaṅgāt prakupito vipralabdhastvayānagha // (21.2) Par.?
avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava / (22.1) Par.?
yanme kanyāṃ svakanyārthe mohād yācitavān asi // (22.2) Par.?
tasyādya vipralambhasya phalaṃ prāpnuhi durmate / (23.1) Par.?
eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava // (23.2) Par.?
Duration=0.092297077178955 secs.