Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ / (1.2) Par.?
sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ // (1.3) Par.?
bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ / (2.1) Par.?
pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit // (2.2) Par.?
vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam / (3.1) Par.?
śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā // (3.2) Par.?
vyāsa uvāca / (4.1) Par.?
rājan parītakālāste putrāścānye ca bhūmipāḥ / (4.2) Par.?
te haniṣyanti saṃgrāme samāsādyetaretaram // (4.3) Par.?
teṣu kālaparīteṣu vinaśyatsu ca bhārata / (5.1) Par.?
kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ // (5.2) Par.?
yadi tvicchasi saṃgrāme draṣṭum enaṃ viśāṃ pate / (6.1) Par.?
cakṣur dadāni te hanta yuddham etanniśāmaya // (6.2) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama / (7.2) Par.?
yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā // (7.3) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati / (8.2) Par.?
varāṇām īśvaro dātā saṃjayāya varaṃ dadau // (8.3) Par.?
vyāsa uvāca / (9.1) Par.?
eṣa te saṃjayo rājan yuddham etad vadiṣyati / (9.2) Par.?
etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati // (9.3) Par.?
cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ / (10.1) Par.?
kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati // (10.2) Par.?
prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā / (11.1) Par.?
manasā cintitam api sarvaṃ vetsyati saṃjayaḥ // (11.2) Par.?
nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ / (12.1) Par.?
gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate // (12.2) Par.?
ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha / (13.1) Par.?
pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ // (13.2) Par.?
diṣṭam etat purā caiva nātra śocitum arhasi / (14.1) Par.?
na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ // (14.2) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ / (15.2) Par.?
punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha // (15.3) Par.?
iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ / (16.1) Par.?
yathemāni nimittāni bhayāyādyopalakṣaye // (16.2) Par.?
śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ / (17.1) Par.?
saṃpatanti vanānteṣu samavāyāṃśca kurvate // (17.2) Par.?
atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ / (18.1) Par.?
kravyādā bhakṣayiṣyanti māṃsāni gajavājinām // (18.2) Par.?
khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ / (19.1) Par.?
kahvāḥ prayānti madhyena dakṣiṇām abhito diśam // (19.2) Par.?
ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata / (20.1) Par.?
udayāstamane sūryaṃ kabandhaiḥ parivāritam // (20.2) Par.?
śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ / (21.1) Par.?
trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta // (21.2) Par.?
jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam / (22.1) Par.?
ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati // (22.2) Par.?
alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm / (23.1) Par.?
candro 'bhūd agnivarṇaśca samavarṇe nabhastale // (23.2) Par.?
svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ / (24.1) Par.?
rājāno rājaputrāśca śūrāḥ parighabāhavaḥ // (24.2) Par.?
antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ / (25.1) Par.?
praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye // (25.2) Par.?
devatāpratimāścāpi kampanti ca hasanti ca / (26.1) Par.?
vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca // (26.2) Par.?
anāhatā dundubhayaḥ praṇadanti viśāṃ pate / (27.1) Par.?
ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ // (27.2) Par.?
kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā / (28.1) Par.?
sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ // (28.2) Par.?
gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ / (29.1) Par.?
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ // (29.2) Par.?
ubhe saṃdhye prakāśete diśāṃ dāhasamanvite / (30.1) Par.?
āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata // (30.2) Par.?
as
3. sg., Impf.
root
rudhira
comp.
∞ varṣa
n.s.n.
ca
indecl.
asthi
comp.
∞ varṣa
n.s.n.
ca
indecl.
bhārata.
v.s.m.
yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā / (31.1) Par.?
yad
n.s.f.
← arundhatī (31.2) [det (2)]
ca
indecl.
∞ etad
n.s.f.
viśru
PPP, n.s.f.
→ arundhatī (31.2) [nsubj]
← tad (31.2) [acl (2)]
rājan
v.s.m.
∞ trailokya
l.s.n.
sādhu
comp.
∞ samman
PPP, n.s.f.
arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ // (31.2) Par.?
arundhatī,
n.s.f.
→ yad (31.1) [det]
← viśru (31.1) [nsubj (2)]
tad
i.s.f.
→ viśru (31.1) [acl]
∞ api
indecl.
∞ etad
n.s.m.
kṛ.
PPP, n.s.m.
root
rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ / (32.1) Par.?
rohiṇī
ac.s.f.
pīḍay
Pre. ind., n.s.m.
etad
n.s.m.
sthā
PPP, n.s.m.
root
rājan
v.s.m.
śanaiścara.
n.s.m.
vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam // (32.2) Par.?
vyāvṛt
PPP, n.s.n.
root
lakṣman
n.s.n.
soma.
g.s.m.
bhū
3. sg., Fut.
root
mahat
n.s.n.
bhaya.
n.s.n.
anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam / (33.1) Par.?
anabhra
l.s.n.
ca
indecl.
mahat
comp.
∞ ghora
n.s.n.
stanita
n.s.n.
śru
3. sg., Ind. pass.
root
aniśam.
indecl.
vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ // (33.2) Par.?
vāhana
g.p.n.
ca
indecl.
rud
Pre. ind., g.p.n.
prapat
3. pl., Pre. ind.
root
∞ aśru
comp.
∞ bindu.
n.p.m.
Duration=0.2001678943634 secs.