Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Technique of Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ / (1.2) Par.?
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ // (1.3) Par.?
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava / (2.1) Par.?
na hyasaṃnyastasaṃkalpo yogī bhavati kaścana // (2.2) Par.?
ārurukṣormuneryogaṃ karma kāraṇamucyate / (3.1) Par.?
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate // (3.2) Par.?
yadā hi nendriyārtheṣu na karmasvanuṣajjate / (4.1) Par.?
sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate // (4.2) Par.?
uddharedātmanātmānaṃ nātmānamavasādayet / (5.1) Par.?
ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ // (5.2) Par.?
bandhurātmātmanastasya yenātmaivātmanā jitaḥ / (6.1) Par.?
anātmanastu śatrutve vartetātmaiva śatruvat // (6.2) Par.?
jitātmanaḥ praśāntasya paramātmā samāhitaḥ / (7.1) Par.?
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ // (7.2) Par.?
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ / (8.1) Par.?
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ // (8.2) Par.?
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu / (9.1) Par.?
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate // (9.2) Par.?
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ / (10.1) Par.?
ekākī yatacittātmā nirāśīraparigrahaḥ // (10.2) Par.?
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ / (11.1) Par.?
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram // (11.2) Par.?
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ / (12.1) Par.?
upaviśyāsane yuñjyādyogamātmaviśuddhaye // (12.2) Par.?
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ / (13.1) Par.?
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan // (13.2) Par.?
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ / (14.1) Par.?
manaḥ saṃyamya maccitto yukta āsīta matparaḥ // (14.2) Par.?
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ / (15.1) Par.?
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati // (15.2) Par.?
nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ / (16.1) Par.?
na cātisvapnaśīlasya jāgrato naiva cārjuna // (16.2) Par.?
yuktāhāravihārasya yuktaceṣṭasya karmasu / (17.1) Par.?
yuktasvapnāvabodhasya yogo bhavati duḥkhahā // (17.2) Par.?
yadā viniyataṃ cittamātmanyevāvatiṣṭhate / (18.1) Par.?
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā // (18.2) Par.?
yathā dīpo nivātastho neṅgate sopamā smṛtā / (19.1) Par.?
yogino yatacittasya yuñjato yogamātmanaḥ // (19.2) Par.?
yatroparamate cittaṃ niruddhaṃ yogasevayā / (20.1) Par.?
yatra caivātmanātmānaṃ paśyannātmani tuṣyati // (20.2) Par.?
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam / (21.1) Par.?
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ // (21.2) Par.?
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ / (22.1) Par.?
yasminsthito na duḥkhena guruṇāpi vicālyate // (22.2) Par.?
taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam / (23.1) Par.?
sa niścayena yoktavyo yogo 'nirviṇṇacetasā // (23.2) Par.?
saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ / (24.1) Par.?
manasaivendriyagrāmaṃ viniyamya samantataḥ // (24.2) Par.?
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā / (25.1) Par.?
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet // (25.2) Par.?
yato yato niścarati manaścañcalamasthiram / (26.1) Par.?
tatastato niyamyaitadātmanyeva vaśaṃ nayet // (26.2) Par.?
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam / (27.1) Par.?
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam // (27.2) Par.?
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ / (28.1) Par.?
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute // (28.2) Par.?
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani / (29.1) Par.?
īkṣate yogayuktātmā sarvatra samadarśanaḥ // (29.2) Par.?
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati / (30.1) Par.?
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // (30.2) Par.?
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ / (31.1) Par.?
sarvathā vartamāno 'pi sa yogī mayi vartate // (31.2) Par.?
ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna / (32.1) Par.?
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // (32.2) Par.?
arjuna uvāca / (33.1) Par.?
yo 'yaṃ yogastvayā proktaḥ sāmyena madhusūdana / (33.2) Par.?
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām // (33.3) Par.?
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham / (34.1) Par.?
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram // (34.2) Par.?
śrībhagavānuvāca / (35.1) Par.?
asaṃśayaṃ mahābāho mano durnigrahaṃ calam / (35.2) Par.?
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // (35.3) Par.?
asaṃyatātmanā yogo duṣprāpa iti me matiḥ / (36.1) Par.?
vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ // (36.2) Par.?
arjuna uvāca / (37.1) Par.?
ayatiḥ śraddhayopeto yogāccalitamānasaḥ / (37.2) Par.?
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati // (37.3) Par.?
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati / (38.1) Par.?
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi // (38.2) Par.?
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ / (39.1) Par.?
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate // (39.2) Par.?
śrībhagavānuvāca / (40.1) Par.?
pārtha naiveha nāmutra vināśastasya vidyate / (40.2) Par.?
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati // (40.3) Par.?
prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ / (41.1) Par.?
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate // (41.2) Par.?
athavā yogināmeva kule bhavati dhīmatām / (42.1) Par.?
etaddhi durlabhataraṃ loke janma yadīdṛśam // (42.2) Par.?
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam / (43.1) Par.?
yatate ca tato bhūyaḥ saṃsiddhau kurunandana // (43.2) Par.?
pūrvābhyāsena tenaiva hriyate hyavaśo 'pi saḥ / (44.1) Par.?
jijñāsurapi yogasya śabdabrahmātivartate // (44.2) Par.?
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ / (45.1) Par.?
anekajanmasaṃsiddhastato yāti parāṃ gatim // (45.2) Par.?
tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ / (46.1) Par.?
karmibhyaścādhiko yogī tasmādyogī bhavārjuna // (46.2) Par.?
yogināmapi sarveṣāṃ madgatenāntarātmanā / (47.1) Par.?
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ // (47.2) Par.?
Duration=0.26867389678955 secs.