Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, bad behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ / (1.2) Par.?
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // (1.3) Par.?
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam / (2.1) Par.?
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam // (2.2) Par.?
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā / (3.1) Par.?
bhavanti saṃpadaṃ daivīmabhijātasya bhārata // (3.2) Par.?
dambho darpo 'timānaśca krodhaḥ pāruṣyameva ca / (4.1) Par.?
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm // (4.2) Par.?
daivī saṃpadvimokṣāya nibandhāyāsurī matā / (5.1) Par.?
mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava // (5.2) Par.?
dvau bhūtasargau loke 'smindaiva āsura eva ca / (6.1) Par.?
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu // (6.2) Par.?
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ / (7.1) Par.?
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate // (7.2) Par.?
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram / (8.1) Par.?
aparasparasambhūtaṃ kimanyatkāmahaitukam // (8.2) Par.?
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ / (9.1) Par.?
prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ // (9.2) Par.?
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ / (10.1) Par.?
mohādgṛhītvāsadgrāhānpravartante 'śucivratāḥ // (10.2) Par.?
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ / (11.1) Par.?
kāmopabhogaparamā etāvaditi niścitāḥ // (11.2) Par.?
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ / (12.1) Par.?
īhante kāmabhogārthamanyāyenārthasaṃcayān // (12.2) Par.?
idamadya mayā labdham idaṃ prāpsye manoratham / (13.1) Par.?
idamastīdamapi me bhaviṣyati punardhanam // (13.2) Par.?
asau mayā hataḥ śatrur haniṣye cāparānapi / (14.1) Par.?
īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavānsukhī // (14.2) Par.?
āḍhyo 'bhijanavānasmi ko 'nyo 'sti sadṛśo mayā / (15.1) Par.?
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ // (15.2) Par.?
anekacittavibhrāntā mohajālasamāvṛtāḥ / (16.1) Par.?
prasaktāḥ kāmabhogeṣu patanti narake 'śucau // (16.2) Par.?
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ / (17.1) Par.?
yajante nāmayajñaiste dambhenāvidhipūrvakam // (17.2) Par.?
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ / (18.1) Par.?
māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ // (18.2) Par.?
tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān / (19.1) Par.?
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // (19.2) Par.?
āsurīṃ yonimāpannā mūḍhā janmani janmani / (20.1) Par.?
mām aprāpyaiva kaunteya tato yāntyadhamāṃ gatim // (20.2) Par.?
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ / (21.1) Par.?
kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet // (21.2) Par.?
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ / (22.1) Par.?
ācaratyātmanaḥ śreyas tato yāti parāṃ gatim // (22.2) Par.?
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ / (23.1) Par.?
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim // (23.2) Par.?
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau / (24.1) Par.?
jñātvā śāstravidhānoktaṃ karma kartumihārhasi // (24.2) Par.?
Duration=0.082267999649048 secs.