Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān / (1.1) Par.?
autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai // (1.2) Par.?
āyuḥ kāmayamānena dharmārthasukhasādhanam / (2.1) Par.?
āyurvedopadeśeṣu vidheyaḥ param ādaraḥ // (2.2) Par.?
brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat / (3.1) Par.?
so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn // (3.2) Par.?
te 'gniveśādikāṃs te tu pṛthak tantrāṇi tenire / (4.1) Par.?
tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ // (4.2) Par.?
kriyate 'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram / (5.1) Par.?
kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣān // (5.2) Par.?
aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā / (6.1) Par.?
vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ // (6.2) Par.?
vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca / (7.1) Par.?
te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ // (7.2) Par.?
vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt / (8.1) Par.?
tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ // (8.2) Par.?
koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api / (9.1) Par.?
śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ // (9.2) Par.?
taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak / (10.1) Par.?
samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ // (10.2) Par.?
tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ / (11.1) Par.?
pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam // (11.2) Par.?
snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ / (12.1) Par.?
saṃsargaḥ saṃnipātaś ca taddvitrikṣayakopataḥ // (12.2) Par.?
rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ / (13.1) Par.?
sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca // (13.2) Par.?
vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ / (14.1) Par.?
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ // (14.2) Par.?
ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ / (15.1) Par.?
tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham // (15.2) Par.?
kaṣāyatiktamadhurāḥ pittam anye tu kurvate / (16.1) Par.?
śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā // (16.2) Par.?
uṣṇaśītaguṇotkarṣāt tatra vīryaṃ dvidhā smṛtam / (17.1) Par.?
tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ // (17.2) Par.?
gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ / (18.1) Par.?
guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ // (18.2) Par.?
kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ / (19.1) Par.?
samyagyogaś ca vijñeyo rogārogyaikakāraṇam // (19.2) Par.?
rogas tu doṣavaiṣamyaṃ doṣasāmyam arogatā / (20.1) Par.?
nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ // (20.2) Par.?
k￶rperliche/geistige Krankheiten
teṣāṃ kāyamanobhedād adhiṣṭhānam api dvidhā / (21.1) Par.?
rajas tamaś ca manaso dvau ca doṣāv udāhṛtau // (21.2) Par.?
Untersuchung
darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam / (22.1) Par.?
rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ // (22.2) Par.?
deśa-Theorie
bhūmidehaprabhedena deśam āhur iha dvidhā / (23.1) Par.?
jāṅgalaṃ vātabhūyiṣṭham anūpaṃ tu kapholbaṇam // (23.2) Par.?
sādhāraṇaṃ samamalaṃ tridhā bhūdeśam ādiśet / (24.1) Par.?
Zeit - Krankheit
kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt // (24.2) Par.?
Arzneimittelklassen
śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā / (25.1) Par.?
beste medikamente
śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham // (25.2) Par.?
vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu / (26.1) Par.?
dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param // (26.2) Par.?
4 s¦ulen der erfolgreichen Behandlung
bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam / (27.1) Par.?
cikitsitasya nirdiṣṭaṃ pratyekaṃ taccaturguṇam // (27.2) Par.?
dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak / (28.1) Par.?
bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham // (28.2) Par.?
anuraktaḥ śucir dakṣo buddhimān paricārakaḥ / (29.1) Par.?
āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api // (29.2) Par.?
gut zu behandelnde Krankheit
sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ / (30.1) Par.?
amarmago 'lpahetvagrarūparūpo 'nupadravaḥ // (30.2) Par.?
atulyadūṣyadeśartuprakṛtiḥ pādasaṃpadi / (31.1) Par.?
graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ // (31.2) Par.?
kṛcchra
śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ / (32.1) Par.?
yāpya
śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye // (32.2) Par.?
nicht behandeln
anupakrama eva syāt sthito 'tyantaviparyaye / (33.1) Par.?
schlechter Patient
autsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ // (33.2) Par.?
tyajed ārtaṃ bhiṣagbhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam / (34.1) Par.?
hīnopakaraṇaṃ vyagram avidheyaṃ gatāyuṣam // (34.2) Par.?
caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam / (35.1) Par.?
tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ // (35.2) Par.?
āyuṣkāmadinartvīhārogānutpādanadravāḥ / (36.1) Par.?
annajñānānnasaṃrakṣāmātrādravyarasāśrayāḥ // (36.2) Par.?
doṣādijñānatadbhedataccikitsād vyupakramāḥ / (37.1) Par.?
śuddhyādisnehanasvedarekāsthāpananāvanam // (37.2) Par.?
dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam / (38.1) Par.?
sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau // (38.2) Par.?
sūtrasthānam ime 'dhyāyās triṃśacchārīram ucyate / (39.1) Par.?
garbhāvakrāntitadvyāpadaṅgamarmavibhāgikam // (39.2) Par.?
vikṛtir dūtajaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam / (40.1) Par.?
jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām // (40.2) Par.?
mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca / (41.1) Par.?
pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa // (41.2) Par.?
cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi / (42.1) Par.?
vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite // (42.2) Par.?
vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu / (43.1) Par.?
kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam // (43.2) Par.?
dvāviṃśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param / (44.1) Par.?
kalpo vamer virekasya tatsiddhir vastikalpanā // (44.2) Par.?
siddhir vastyāpadāṃ ṣaṣṭho dravyakalpo 'ta uttaram / (45.1) Par.?
bālopacāre tadvyādhau tadgrahe dvau ca bhūtage // (45.2) Par.?
unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu / (46.1) Par.?
dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage // (46.2) Par.?
karṇanāsāmukhaśirovraṇe bhaṅge bhagandare / (47.1) Par.?
granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam // (47.2) Par.?
viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane / (48.1) Par.?
catvāriṃśo 'napatyānām adhyāyo bījapoṣaṇaḥ // (48.2) Par.?
Duration=0.15901398658752 secs.