Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9014
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ / (1.2) Par.?
abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam // (1.3) Par.?
āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam / (2.1) Par.?
dṛptam airāvataprakhyam amitragaṇamardanam // (2.2) Par.?
yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam / (3.1) Par.?
sukalpitaḥ śāstraviniścayajñaiḥ sadopavāhyaḥ samareṣu rājan // (3.2) Par.?
tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte / (4.1) Par.?
sa tena nāgapravareṇa rājann abhyudyayau pāṇḍusutān samantāt / (4.2) Par.?
śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ // (4.3) Par.?
tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya / (5.1) Par.?
nāsyāntaraṃ dadṛśuḥ sve pare vā yathā purā vajradharasya daityāḥ // (5.2) Par.?
te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt / (6.1) Par.?
sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe // (6.2) Par.?
saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt / (7.1) Par.?
naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā // (7.2) Par.?
tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena / (8.1) Par.?
diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī // (8.2) Par.?
dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ / (9.1) Par.?
apūjayaṃstatra narādhipaṃ taṃ dadhmuśca śaṅkhāñ śaśisaṃnikāśān // (9.2) Par.?
śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ / (10.1) Par.?
senāpatiḥ pāṇḍavasṛñjayānāṃ pāñcālaputro na mamarṣa roṣāt // (10.2) Par.?
tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya / (11.1) Par.?
jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam // (11.2) Par.?
tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ / (12.1) Par.?
taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya // (12.2) Par.?
sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ / (13.1) Par.?
karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ // (13.2) Par.?
tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe / (14.1) Par.?
sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve // (14.2) Par.?
taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ / (15.1) Par.?
tottrāṅkuśaiḥ preṣayāmāsa tūrṇaṃ pāñcālarājasya rathaṃ pradiśya // (15.2) Par.?
dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva / (16.1) Par.?
gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ // (16.2) Par.?
sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya / (17.1) Par.?
utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale // (17.2) Par.?
pāñcālarājasya sutaṃ sa dṛṣṭvā tadārditaṃ nāgavareṇa tena / (18.1) Par.?
tam abhyadhāvat sahasā javena bhīmaḥ śikhaṇḍī ca śineśca naptā // (18.2) Par.?
śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya / (19.1) Par.?
sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye // (19.2) Par.?
tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt / (20.1) Par.?
tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve // (20.2) Par.?
tat karma śālvasya samīkṣya sarve pāñcālamatsyā nṛpa sṛñjayāśca / (21.1) Par.?
hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ // (21.2) Par.?
pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām / (22.1) Par.?
asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam // (22.2) Par.?
tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam / (23.1) Par.?
gadāṃ samāvidhya bhṛśaṃ jaghāna pāñcālarājasya sutastarasvī // (23.2) Par.?
sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan / (24.1) Par.?
papāta nāgo dharaṇīdharābhaḥ kṣitiprakampāccalito yathādriḥ // (24.2) Par.?
nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye / (25.1) Par.?
sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena // (25.2) Par.?
hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā / (26.1) Par.?
yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena // (26.2) Par.?
Duration=0.1304919719696 secs.