Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṣatradharma, unsteadiness of life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9190
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato 'mṛtasamair vākyair hlādayan puruṣarṣabham / (1.2) Par.?
vaicitravīryaṃ viduro yad uvāca nibodha tat // (1.3) Par.?
vidura uvāca / (2.1) Par.?
uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā / (2.2) Par.?
sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ // (2.3) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (3.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // (3.2) Par.?
yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata / (4.1) Par.?
tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha // (4.2) Par.?
ayudhyamāno mriyate yudhyamānaśca jīvati / (5.1) Par.?
kālaṃ prāpya mahārāja na kaścid ativartate // (5.2) Par.?
na cāpyetān hatān yuddhe rājañ śocitum arhasi / (6.1) Par.?
pramāṇaṃ yadi śāstrāṇi gatāste paramāṃ gatim // (6.2) Par.?
sarve svādhyāyavanto hi sarve ca caritavratāḥ / (7.1) Par.?
sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā // (7.2) Par.?
adarśanād āpatitāḥ punaścādarśanaṃ gatāḥ / (8.1) Par.?
na te tava na teṣāṃ tvaṃ tatra kā paridevanā // (8.2) Par.?
hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ / (9.1) Par.?
ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe // (9.2) Par.?
teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati / (10.1) Par.?
indrasyātithayo hyete bhavanti puruṣarṣabha // (10.2) Par.?
na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā / (11.1) Par.?
svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ // (11.2) Par.?
mātāpitṛsahasrāṇi putradāraśatāni ca / (12.1) Par.?
saṃsāreṣvanubhūtāni kasya te kasya vā vayam // (12.2) Par.?
śokasthānasahasrāṇi bhayasthānaśatāni ca / (13.1) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (13.2) Par.?
na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama / (14.1) Par.?
na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati // (14.2) Par.?
anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ / (15.1) Par.?
ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ // (15.2) Par.?
na jānapadikaṃ duḥkham ekaḥ śocitum arhasi / (16.1) Par.?
apyabhāvena yujyeta taccāsya na nivartate // (16.2) Par.?
aśocan pratikurvīta yadi paśyet parākramam / (17.1) Par.?
bhaiṣajyam etad duḥkhasya yad etannānucintayet / (17.2) Par.?
cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate // (17.3) Par.?
aniṣṭasaṃprayogācca viprayogāt priyasya ca / (18.1) Par.?
manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ // (18.2) Par.?
nārtho na dharmo na sukhaṃ yad etad anuśocasi / (19.1) Par.?
na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate // (19.2) Par.?
anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ / (20.1) Par.?
asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ // (20.2) Par.?
prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ / (21.1) Par.?
etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt // (21.2) Par.?
śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati / (22.1) Par.?
anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram // (22.2) Par.?
yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham / (23.1) Par.?
tasyāṃ tasyām avasthāyāṃ tat tat phalam upāśnute // (23.2) Par.?
Duration=0.094197988510132 secs.