Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam / (1.2) Par.?
śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ // (1.3) Par.?
lokanātha mahābāho śiva nārāyaṇācyuta / (2.1) Par.?
tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ // (2.2) Par.?
kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau / (3.1) Par.?
yadā vācogataṃ sarvaṃ tava vāci samāhitam // (3.2) Par.?
yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat / (4.1) Par.?
tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te // (4.2) Par.?
kathayed devalokaṃ yo devarājasamīpataḥ / (5.1) Par.?
dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ // (5.2) Par.?
śarābhighātād vyathitaṃ mano me madhusūdana / (6.1) Par.?
gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati // (6.2) Par.?
na ca me pratibhā kācid asti kiṃcit prabhāṣitum / (7.1) Par.?
pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ // (7.2) Par.?
balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca / (8.1) Par.?
marmāṇi paritapyante bhrāntaṃ cetastathaiva ca // (8.2) Par.?
daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe / (9.1) Par.?
sādhu me tvaṃ prasīdasva dāśārhakulanandana // (9.2) Par.?
tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta / (10.1) Par.?
tvatsaṃnidhau ca sīdeta vācaspatir api bruvan // (10.2) Par.?
na diśaḥ samprajānāmi nākāśaṃ na ca medinīm / (11.1) Par.?
kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana // (11.2) Par.?
svayam eva prabho tasmād dharmarājasya yaddhitam / (12.1) Par.?
tad bravīhyāśu sarveṣām āgamānāṃ tvam āgamaḥ // (12.2) Par.?
kathaṃ tvayi sthite loke śāśvate lokakartari / (13.1) Par.?
prabrūyānmadvidhaḥ kaścid gurau śiṣya iva sthite // (13.2) Par.?
vāsudeva uvāca / (14.1) Par.?
upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare / (14.2) Par.?
mahāvīrye mahāsattve sthite sarvārthadarśini // (14.3) Par.?
yacca mām āttha gāṅgeya bāṇaghātarujaṃ prati / (15.1) Par.?
gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho // (15.2) Par.?
na te glānir na te mūrchā na dāho na ca te rujā / (16.1) Par.?
prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta // (16.2) Par.?
jñānāni ca samagrāṇi pratibhāsyanti te 'nagha / (17.1) Par.?
na ca te kvacid āsaktir buddheḥ prādurbhaviṣyati // (17.2) Par.?
sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati / (18.1) Par.?
rajastamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ // (18.2) Par.?
yad yacca dharmasaṃyuktam arthayuktam athāpi vā / (19.1) Par.?
cintayiṣyasi tatrāgryā buddhistava bhaviṣyati // (19.2) Par.?
imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham / (20.1) Par.?
cakṣur divyaṃ samāśritya drakṣyasyamitavikrama // (20.2) Par.?
caturvidhaṃ prajājālaṃ saṃyukto jñānacakṣuṣā / (21.1) Par.?
bhīṣma drakṣyasi tattvena jale mīna ivāmale // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
tataste vyāsasahitāḥ sarva eva maharṣayaḥ / (22.2) Par.?
ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan // (22.3) Par.?
tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt / (23.1) Par.?
papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ // (23.2) Par.?
vāditrāṇi ca divyāni jaguścāpsarasāṃ gaṇāḥ / (24.1) Par.?
na cāhitam aniṣṭaṃ vā kiṃcit tatra vyadṛśyata // (24.2) Par.?
vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ / (25.1) Par.?
śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ // (25.2) Par.?
tato muhūrtād bhagavān sahasrāṃśur divākaraḥ / (26.1) Par.?
dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata // (26.2) Par.?
tato maharṣayaḥ sarve samutthāya janārdanam / (27.1) Par.?
bhīṣmam āmantrayāṃcakrū rājānaṃ ca yudhiṣṭhiram // (27.2) Par.?
tataḥ praṇāmam akarot keśavaḥ pāṇḍavastathā / (28.1) Par.?
sātyakiḥ saṃjayaścaiva sa ca śāradvataḥ kṛpaḥ // (28.2) Par.?
tataste dharmaniratāḥ samyak tair abhipūjitāḥ / (29.1) Par.?
śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ // (29.2) Par.?
tathaivāmantrya gāṅgeyaṃ keśavaste ca pāṇḍavāḥ / (30.1) Par.?
pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān // (30.2) Par.?
tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ / (31.1) Par.?
hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ // (31.2) Par.?
yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī / (32.1) Par.?
puraśca paścācca yathā mahānadī purarkṣavantaṃ girim etya narmadā // (32.2) Par.?
tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm / (33.1) Par.?
divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan // (33.2) Par.?
tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā / (34.1) Par.?
yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva // (34.2) Par.?
Duration=0.12655401229858 secs.