Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
dharmātmani mahāsattve satyasaṃdhe jitātmani / (1.2) Par.?
devavrate mahābhāge śaratalpagate 'cyute // (1.3) Par.?
śayāne vīraśayane bhīṣme śaṃtanunandane / (2.1) Par.?
gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite // (2.2) Par.?
kāḥ kathāḥ samavartanta tasmin vīrasamāgame / (3.1) Par.?
hateṣu sarvasainyeṣu tanme śaṃsa mahāmune // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare / (4.2) Par.?
ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa // (4.3) Par.?
hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ / (5.1) Par.?
dhṛtarāṣṭraśca kṛṣṇaśca bhīmārjunayamāstathā // (5.2) Par.?
te 'bhigamya mahātmāno bharatānāṃ pitāmaham / (6.1) Par.?
anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā // (6.2) Par.?
muhūrtam iva ca dhyātvā nārado devadarśanaḥ / (7.1) Par.?
uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān // (7.2) Par.?
prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām / (8.1) Par.?
astam eti hi gāṅgeyo bhānumān iva bhārata // (8.2) Par.?
ayaṃ prāṇān utsisṛkṣustaṃ sarve 'bhyetya pṛcchata / (9.1) Par.?
kṛtsnān hi vividhān dharmāṃścāturvarṇyasya vettyayam // (9.2) Par.?
eṣa vṛddhaḥ purā lokān samprāpnoti tanutyajām / (10.1) Par.?
taṃ śīghram anuyuñjadhvaṃ saṃśayānmanasi sthitān // (10.2) Par.?
evam uktā nāradena bhīṣmam īyur narādhipāḥ / (11.1) Par.?
praṣṭuṃ cāśaknuvantaste vīkṣāṃcakruḥ parasparam // (11.2) Par.?
athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ / (12.1) Par.?
nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham // (12.2) Par.?
pravyāhāraya durdharṣa tvam agre madhusūdana / (13.1) Par.?
tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ // (13.2) Par.?
evam uktaḥ pāṇḍavena bhagavān keśavastadā / (14.1) Par.?
abhigamya durādharṣaṃ pravyāhārayad acyutaḥ // (14.2) Par.?
vāsudeva uvāca / (15.1) Par.?
kaccit sukhena rajanī vyuṣṭā te rājasattama / (15.2) Par.?
vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava // (15.3) Par.?
kaccijjñānāni sarvāṇi pratibhānti ca te 'nagha / (16.1) Par.?
na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ // (16.2) Par.?
bhīṣma uvāca / (17.1) Par.?
dāho mohaḥ śramaścaiva klamo glānistathā rujā / (17.2) Par.?
tava prasādād govinda sadyo vyapagatānagha // (17.3) Par.?
yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute / (18.1) Par.?
tat sarvam anupaśyāmi pāṇau phalam ivāhitam // (18.2) Par.?
vedoktāścaiva ye dharmā vedāntanihitāśca ye / (19.1) Par.?
tān sarvān samprapaśyāmi varadānāt tavācyuta // (19.2) Par.?
śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate / (20.1) Par.?
deśajātikulānāṃ ca dharmajño 'smi janārdana // (20.2) Par.?
caturṣvāśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ / (21.1) Par.?
rājadharmāṃśca sakalān avagacchāmi keśava // (21.2) Par.?
yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana / (22.1) Par.?
tava prasādāddhi śubhā mano me buddhir āviśat // (22.2) Par.?
yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ / (23.1) Par.?
vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana // (23.2) Par.?
svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam / (24.1) Par.?
kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava // (24.2) Par.?
vāsudeva uvāca / (25.1) Par.?
yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava / (25.2) Par.?
mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasadātmakāḥ // (25.3) Par.?
śītāṃśuścandra ityukte ko loke vismayiṣyati / (26.1) Par.?
tathaiva yaśasā pūrṇe mayi ko vismayiṣyati // (26.2) Par.?
ādheyaṃ tu mayā bhūyo yaśastava mahādyute / (27.1) Par.?
tato me vipulā buddhistvayi bhīṣma samāhitā // (27.2) Par.?
yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā / (28.1) Par.?
tāvat tavākṣayā kīrtir lokān anu cariṣyati // (28.2) Par.?
yacca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate / (29.1) Par.?
vedapravādā iva te sthāsyanti vasudhātale // (29.2) Par.?
yaścaitena pramāṇena yokṣyatyātmānam ātmanā / (30.1) Par.?
sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati // (30.2) Par.?
etasmāt kāraṇād bhīṣma matir divyā mayā hi te / (31.1) Par.?
dattā yaśo vipratheta kathaṃ bhūyastaveti ha // (31.2) Par.?
yāvaddhi prathate loke puruṣasya yaśo bhuvi / (32.1) Par.?
tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam // (32.2) Par.?
rājāno hataśiṣṭāstvāṃ rājann abhita āsate / (33.1) Par.?
dharmān anuyuyukṣantastebhyaḥ prabrūhi bhārata // (33.2) Par.?
bhavān hi vayasā vṛddhaḥ śrutācārasamanvitaḥ / (34.1) Par.?
kuśalo rājadharmāṇāṃ pūrveṣām aparāśca ye // (34.2) Par.?
janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha / (35.1) Par.?
jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ // (35.2) Par.?
tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam / (36.1) Par.?
ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ // (36.2) Par.?
tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ / (37.1) Par.?
dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ // (37.2) Par.?
vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ / (38.1) Par.?
apratibruvataḥ kaṣṭo doṣo hi bhavati prabho // (38.2) Par.?
tasmāt putraiśca pautraiśca dharmān pṛṣṭaḥ sanātanān / (39.1) Par.?
vidvāñ jijñāsamānaistvaṃ prabrūhi bharatarṣabha // (39.2) Par.?
Duration=0.17570304870605 secs.