Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6128
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati // (1.3) Par.?
prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān / (2.1) Par.?
rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ // (2.2) Par.?
niṣādyāṃ kṣatriyājjātaḥ kṣatradharmānupālakaḥ / (3.1) Par.?
kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān // (3.2) Par.?
araṇye sāyapūrvāhṇe mṛgayūthaprakopitā / (4.1) Par.?
vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ // (4.2) Par.?
sarvakānanadeśajñaḥ pāriyātracaraḥ sadā / (5.1) Par.?
dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ // (5.2) Par.?
apyanekaśatāḥ senā eka eva jigāya saḥ / (6.1) Par.?
sa vṛddhāvandhapitarau mahāraṇye 'bhyapūjayat // (6.2) Par.?
madhumāṃsair mūlaphalair annair uccāvacair api / (7.1) Par.?
satkṛtya bhojayāmāsa samyak paricacāra ca // (7.2) Par.?
āraṇyakān pravrajitān brāhmaṇān paripālayan / (8.1) Par.?
api tebhyo mṛgān hatvā nināya ca mahāvane // (8.2) Par.?
ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā / (9.1) Par.?
teṣām āsajya geheṣu kālya eva sa gacchati // (9.2) Par.?
taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire / (10.1) Par.?
nirmaryādāni dasyūnāṃ niranukrośakāriṇām // (10.2) Par.?
dasyava ūcuḥ / (11.1) Par.?
muhūrtadeśakālajña prājña śīladṛḍhāyudha / (11.2) Par.?
grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ // (11.3) Par.?
yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā / (12.1) Par.?
pālayāsmān yathānyāyaṃ yathā mātā yathā pitā // (12.2) Par.?
kāpavya uvāca / (13.1) Par.?
mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam / (13.2) Par.?
nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ // (13.3) Par.?
sarvathā strī na hantavyā sarvasattveṣu yudhyatā / (14.1) Par.?
nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ // (14.2) Par.?
sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ / (15.1) Par.?
pūjyante yatra devāśca pitaro 'tithayastathā // (15.2) Par.?
sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati / (16.1) Par.?
kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet // (16.2) Par.?
yasya hyete saṃpraruṣṭā mantrayanti parābhavam / (17.1) Par.?
na tasya triṣu lokeṣu trātā bhavati kaścana // (17.2) Par.?
yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet / (18.1) Par.?
sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ // (18.2) Par.?
ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ / (19.1) Par.?
ye ye no na pradāsyanti tāṃstān senābhiyāsyati // (19.2) Par.?
śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ / (20.1) Par.?
ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ // (20.2) Par.?
ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana / (21.1) Par.?
tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā // (21.2) Par.?
ye punar dharmaśāstreṇa varterann iha dasyavaḥ / (22.1) Par.?
api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ // (22.2) Par.?
bhīṣma uvāca / (23.1) Par.?
tat sarvam upacakruste kāpavyasyānuśāsanam / (23.2) Par.?
vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman // (23.3) Par.?
kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān / (24.1) Par.?
sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan // (24.2) Par.?
idaṃ kāpavyacaritaṃ yo nityam anukīrtayet / (25.1) Par.?
nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadācana // (25.2) Par.?
bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana / (26.1) Par.?
na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ // (26.2) Par.?
Duration=0.10169100761414 secs.