Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame / (1.2) Par.?
niṣkramya gautamo 'gacchat samudraṃ prati bhārata // (1.3) Par.?
sāmudrakān sa vaṇijastato 'paśyat sthitān pathi / (2.1) Par.?
sa tena sārthena saha prayayau sāgaraṃ prati // (2.2) Par.?
sa tu sārtho mahārāja kasmiṃścid girigahvare / (3.1) Par.?
mattena dviradenātha nihataḥ prāyaśo 'bhavat // (3.2) Par.?
sa kathaṃcit tatastasmāt sārthānmukto dvijastadā / (4.1) Par.?
kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam // (4.2) Par.?
sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ / (5.1) Par.?
ekākī vyadravat tatra vane kiṃpuruṣo yathā // (5.2) Par.?
sa panthānam athāsādya samudrābhisaraṃ tadā / (6.1) Par.?
āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam // (6.2) Par.?
sarvartukair āmravanaiḥ puṣpitair upaśobhitam / (7.1) Par.?
nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam // (7.2) Par.?
śālatāladhavāśvatthatvacāguruvanaistathā / (8.1) Par.?
candanasya ca mukhyasya pādapair upaśobhitam / (8.2) Par.?
giriprastheṣu ramyeṣu śubheṣu susugandhiṣu // (8.3) Par.?
samantato dvijaśreṣṭhā valgu kūjanti tatra vai / (9.1) Par.?
manuṣyavadanāstvanye bhāruṇḍā iti viśrutāḥ / (9.2) Par.?
bhūliṅgaśakunāścānye samudraṃ sarvato 'bhavan // (9.3) Par.?
sa tānyatimanojñāni vihaṃgābhirutāni vai / (10.1) Par.?
śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ // (10.2) Par.?
tato 'paśyat suramye sa suvarṇasikatācite / (11.1) Par.?
deśabhāge same citre svargoddeśasamaprabhe // (11.2) Par.?
śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam / (12.1) Par.?
śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham // (12.2) Par.?
tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā / (13.1) Par.?
divyapuṣpānvitaṃ śrīmat pitāmahasadopamam // (13.2) Par.?
taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam / (14.1) Par.?
medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam / (14.2) Par.?
tam āgamya mudā yuktastasyādhastād upāviśat // (14.3) Par.?
tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ / (15.1) Par.?
puṣpāṇi samupaspṛśya pravavāvanilaḥ śuciḥ / (15.2) Par.?
hlādayan sarvagātrāṇi gautamasya tadā nṛpa // (15.3) Par.?
sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā / (16.1) Par.?
sukham āsādya suṣvāpa bhāskaraścāstam abhyagāt // (16.2) Par.?
tato 'staṃ bhāskare yāte saṃdhyākāla upasthite / (17.1) Par.?
ājagāma svabhavanaṃ brahmalokāt khagottamaḥ // (17.2) Par.?
nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā / (18.1) Par.?
bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ // (18.2) Par.?
rājadharmeti vikhyāto babhūvāpratimo bhuvi / (19.1) Par.?
devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ // (19.2) Par.?
mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ / (20.1) Par.?
bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan // (20.2) Par.?
tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat / (21.1) Par.?
kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata // (21.2) Par.?
rājadharmovāca / (22.1) Par.?
svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham / (22.2) Par.?
astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā // (22.3) Par.?
mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ / (23.1) Par.?
pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā // (23.2) Par.?
Duration=0.084526062011719 secs.