Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6203
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurur uvāca / (1.1) Par.?
duranteṣvindriyārtheṣu saktāḥ sīdanti jantavaḥ / (1.2) Par.?
ye tvasaktā mahātmānaste yānti paramāṃ gatim // (1.3) Par.?
janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ / (2.1) Par.?
dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān // (2.2) Par.?
vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ / (3.1) Par.?
praśānto jñānavān bhikṣur nirapekṣaścaret sukham // (3.2) Par.?
athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā / (4.1) Par.?
atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat // (4.2) Par.?
yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute / (5.1) Par.?
tasmācchubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ // (5.2) Par.?
ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam / (6.1) Par.?
kṣamā caivāpramādaśca yasyaite sa sukhī bhavet // (6.2) Par.?
yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham / (7.1) Par.?
duḥkhānniḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet // (7.2) Par.?
tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet / (8.1) Par.?
nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat // (8.2) Par.?
avāgyogaprayogeṇa manojñaṃ sampravartate / (9.1) Par.?
vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā / (9.2) Par.?
satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm // (9.3) Par.?
kalkāpetām aparuṣām anṛśaṃsām apaiśunām / (10.1) Par.?
īdṛg alpaṃ ca vaktavyam avikṣiptena cetasā // (10.2) Par.?
vākprabuddho hi saṃrāgād virāgād vyāhared yadi / (11.1) Par.?
buddhyā hyanigṛhītena manasā karma tāmasam / (11.2) Par.?
rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate // (11.3) Par.?
sa duḥkhaṃ prāpya loke 'sminnarakāyopapadyate / (12.1) Par.?
tasmānmanovākśarīrair ācared dhairyam ātmanaḥ // (12.2) Par.?
prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ / (13.1) Par.?
pratilomāṃ diśaṃ buddhvā saṃsāram abudhāstathā // (13.2) Par.?
tān eva ca yathā dasyūn kṣiptvā gacchecchivāṃ diśam / (14.1) Par.?
tathā rajastamaḥkarmāṇyutsṛjya prāpnuyāt sukham // (14.2) Par.?
niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ / (15.1) Par.?
viviktacārī laghvāśī tapasvī niyatendriyaḥ // (15.2) Par.?
jñānadagdhaparikleśaḥ prayogaratir ātmavān / (16.1) Par.?
niṣpracāreṇa manasā paraṃ tad adhigacchati // (16.2) Par.?
dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam / (17.1) Par.?
mano buddhyā nigṛhṇīyād viṣayānmanasātmanaḥ // (17.2) Par.?
nigṛhītendriyasyāsya kurvāṇasya mano vaśe / (18.1) Par.?
devatāstāḥ prakāśante hṛṣṭā yānti tam īśvaram // (18.2) Par.?
tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate / (19.1) Par.?
etaiścāpagataiḥ sarvair brahmabhūyāya kalpate // (19.2) Par.?
athavā na pravarteta yogatantrair upakramet / (20.1) Par.?
yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret // (20.2) Par.?
kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ / (21.1) Par.?
tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet // (21.2) Par.?
āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam / (22.1) Par.?
tat parīkṣyānuvarteta yat pravṛttyanuvartakam // (22.2) Par.?
pravṛttaṃ noparundheta śanair agnim ivendhayet / (23.1) Par.?
jñānendhitaṃ tato jñānam arkavat saṃprakāśate // (23.2) Par.?
jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati / (24.1) Par.?
vijñānānugataṃ jñānam ajñānād apakṛṣyate // (24.2) Par.?
pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam / (25.1) Par.?
sa tayor apavargajño vītarāgo vimucyate // (25.2) Par.?
vayo'tīto jarāmṛtyū jitvā brahma sanātanam / (26.1) Par.?
amṛtaṃ tad avāpnoti yat tad akṣaram avyayam // (26.2) Par.?
Duration=0.08762788772583 secs.