Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tulādhāra uvāca / (1.1) Par.?
sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ / (1.2) Par.?
pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā // (1.3) Par.?
ete śakuntā bahavaḥ samantād vicaranti hi / (2.1) Par.?
tavottamāṅge sambhūtāḥ śyenāścānyāśca jātayaḥ // (2.2) Par.?
āhvayainānmahābrahman viśamānāṃstatastataḥ / (3.1) Par.?
paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ // (3.2) Par.?
saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ / (4.1) Par.?
asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
tato jājalinā tena samāhūtāḥ patatriṇaḥ / (5.2) Par.?
vācam uccārayan divyāṃ dharmasya vacanāt kila // (5.3) Par.?
ahiṃsādikṛtaṃ karma iha caiva paratra ca / (6.1) Par.?
spardhā nihanti vai brahman sāhatā hanti taṃ naram // (6.2) Par.?
śraddhāvṛddhaṃ vāṅmanasī na yajñastrātum arhati / (7.1) Par.?
atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ // (7.2) Par.?
śucer aśraddadhānasya śraddadhānasya cāśuceḥ / (8.1) Par.?
devāścittam amanyanta sadṛśaṃ yajñakarmaṇi // (8.2) Par.?
śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ / (9.1) Par.?
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // (9.2) Par.?
prajāpatistān uvāca viṣamaṃ kṛtam ityuta / (10.1) Par.?
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat / (10.2) Par.?
bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ // (10.3) Par.?
aśraddadhāna evaiko devānāṃ nārhate haviḥ / (11.1) Par.?
tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ // (11.2) Par.?
aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī / (12.1) Par.?
jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam // (12.2) Par.?
jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha / (13.1) Par.?
nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ // (13.2) Par.?
kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā / (14.1) Par.?
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ // (14.2) Par.?
iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ / (15.1) Par.?
vayaṃ jijñāsamānāstvā samprāptā dharmadarśanāt // (15.2) Par.?
spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param / (16.1) Par.?
śraddhāvāñ śraddadhānaśca dharmāṃścaiveha vāṇijaḥ / (16.2) Par.?
svavartmani sthitaścaiva garīyān eṣa jājale // (16.3) Par.?
evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam / (17.1) Par.?
samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ // (17.2) Par.?
tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ / (18.1) Par.?
tulādhārasya kaunteya śāntim evānvapadyata // (18.2) Par.?
tato 'cireṇa kālena tulādhāraḥ sa eva ca / (19.1) Par.?
divaṃ gatvā mahāprājñau viharetāṃ yathāsukham / (19.2) Par.?
svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam // (19.3) Par.?
samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām / (20.1) Par.?
kurvatāṃ yajña ityeva na yajño jātu neṣyate // (20.2) Par.?
śraddhā vai sāttvikī devī sūryasya duhitā nṛpa / (21.1) Par.?
sāvitrī prasavitrī ca jīvaviśvāsinī tathā // (21.2) Par.?
vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata / (22.1) Par.?
yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi // (22.2) Par.?
Duration=0.092829942703247 secs.