Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata / (1.2) Par.?
etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa // (1.3) Par.?
uttamāpadgatasyāpi yatra te vartate manaḥ / (2.1) Par.?
manuṣyaloke sarvasmin yad amutreha cāpyuta // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam / (3.2) Par.?
yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ // (3.3) Par.?
yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram / (4.1) Par.?
udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham // (4.2) Par.?
vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām / (5.1) Par.?
śrutavṛttopapannānāṃ sadākṣaravidāṃ satām // (5.2) Par.?
saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ / (6.1) Par.?
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ // (6.2) Par.?
samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira / (7.1) Par.?
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ // (7.2) Par.?
ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ / (8.1) Par.?
vijñānaguṇasampannāsteṣāṃ ca spṛhayāmyaham // (8.2) Par.?
susaṃskṛtāni prayatāḥ śucīni guṇavanti ca / (9.1) Par.?
dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira / (9.2) Par.?
ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham // (9.3) Par.?
śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam / (10.1) Par.?
śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira / (10.2) Par.?
teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate // (10.3) Par.?
dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā / (11.1) Par.?
kule jāto dharmagatistapovidyāparāyaṇaḥ // (11.2) Par.?
na me tvattaḥ priyataro loke 'smin pāṇḍunandana / (12.1) Par.?
tvattaśca me priyatarā brāhmaṇā bharatarṣabha // (12.2) Par.?
yathā mama priyatarāstvatto viprāḥ kurūdvaha / (13.1) Par.?
tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ // (13.2) Par.?
na me pitā priyataro brāhmaṇebhyastathābhavat / (14.1) Par.?
na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ // (14.2) Par.?
na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha / (15.1) Par.?
aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ // (15.2) Par.?
karmaṇā manasā vāpi vācā vāpi paraṃtapa / (16.1) Par.?
yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham // (16.2) Par.?
brahmaṇya iti mām āhustayā vācāsmi toṣitaḥ / (17.1) Par.?
etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam // (17.2) Par.?
paśyāmi lokān amalāñchucīn brāhmaṇayāyinaḥ / (18.1) Par.?
teṣu me tāta gantavyam ahnāya ca cirāya ca // (18.2) Par.?
yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira / (19.1) Par.?
sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ // (19.2) Par.?
kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ / (20.1) Par.?
pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā // (20.2) Par.?
nārī tu patyabhāve vai devaraṃ kurute patim / (21.1) Par.?
pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim // (21.2) Par.?
putravacca tato rakṣyā upāsyā guruvacca te / (22.1) Par.?
agnivaccopacaryā vai brāhmaṇāḥ kurusattama // (22.2) Par.?
ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān / (23.1) Par.?
āśīviṣān iva kruddhān dvijān upacaret sadā // (23.2) Par.?
tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira / (24.1) Par.?
ubhe caite parityājye tejaścaiva tapastathā // (24.2) Par.?
vyavasāyastayoḥ śīghram ubhayor eva vidyate / (25.1) Par.?
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ // (25.2) Par.?
bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt / (26.1) Par.?
kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet // (26.2) Par.?
daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet / (27.1) Par.?
brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet // (27.2) Par.?
piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ / (28.1) Par.?
gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam // (28.2) Par.?
Duration=0.1194589138031 secs.