Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
prācetasasya vacanaṃ kīrtayanti purāvidaḥ / (1.2) Par.?
yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ // (1.3) Par.?
arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat / (2.1) Par.?
sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ // (2.2) Par.?
pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ / (3.1) Par.?
pūjyā lālayitavyāśca bahukalyāṇam īpsubhiḥ // (3.2) Par.?
yadi vai strī na roceta pumāṃsaṃ na pramodayet / (4.1) Par.?
amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate // (4.2) Par.?
pūjyā lālayitavyāśca striyo nityaṃ janādhipa / (5.1) Par.?
apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ / (5.2) Par.?
tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ // (5.3) Par.?
jāmīśaptāni gehāni nikṛttānīva kṛtyayā / (6.1) Par.?
naiva bhānti na vardhante śriyā hīnāni pārthiva // (6.2) Par.?
striyaḥ puṃsāṃ paridade manur jigamiṣur divam / (7.1) Par.?
abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ // (7.2) Par.?
īrṣyavo mānakāmāśca caṇḍā asuhṛdo 'budhāḥ / (8.1) Par.?
striyo mānanam arhanti tā mānayata mānavāḥ // (8.2) Par.?
strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ / (9.1) Par.?
paricaryānnasaṃskārāstadāyattā bhavantu vaḥ // (9.2) Par.?
utpādanam apatyasya jātasya paripālanam / (10.1) Par.?
prītyarthaṃ lokayātrā ca paśyata strīnibandhanam // (10.2) Par.?
saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha / (11.1) Par.?
videharājaduhitā cātra ślokam agāyata // (11.2) Par.?
nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam / (12.1) Par.?
dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta // (12.2) Par.?
pitā rakṣati kaumāre bhartā rakṣati yauvane / (13.1) Par.?
putrāstu sthavirībhāve na strī svātantryam arhati // (13.2) Par.?
śriya etāḥ striyo nāma satkāryā bhūtim icchatā / (14.1) Par.?
lālitā nigṛhītā ca strī śrīr bhavati bhārata // (14.2) Par.?
Duration=0.052479028701782 secs.