Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nahuṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām / (1.2) Par.?
phalaṃ balividhāne ca tad bhūyo vaktum arhasi // (1.3) Par.?
dhūpapradānasya phalaṃ pradīpasya tathaiva ca / (2.1) Par.?
balayaśca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.2) Par.?
nahuṣaṃ prati saṃvādam agastyasya bhṛgostathā // (3.3) Par.?
nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ / (4.1) Par.?
devarājyam anuprāptaḥ sukṛteneha karmaṇā // (4.2) Par.?
tatrāpi prayato rājannahuṣastridive vasan / (5.1) Par.?
mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ // (5.2) Par.?
mānuṣyastatra sarvāḥ sma kriyāstasya mahātmanaḥ / (6.1) Par.?
pravṛttāstridive rājan divyāścaiva sanātanāḥ // (6.2) Par.?
agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā / (7.1) Par.?
balayaścānnalājābhir dhūpanaṃ dīpakarma ca // (7.2) Par.?
sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ / (8.1) Par.?
japayajñānmanoyajñāṃstridive 'pi cakāra saḥ // (8.2) Par.?
daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ / (9.1) Par.?
sarvāṇyeva yathānyāyaṃ yathāpūrvam ariṃdama // (9.2) Par.?
athendrasya bhaviṣyatvād ahaṃkārastam āviśat / (10.1) Par.?
sarvāścaiva kriyāstasya paryahīyanta bhūpate // (10.2) Par.?
sa ṛṣīn vāhayāmāsa varadānamadānvitaḥ / (11.1) Par.?
parihīnakriyaścāpi durbalatvam upeyivān // (11.2) Par.?
tasya vāhayataḥ kālo munimukhyāṃstapodhanān / (12.1) Par.?
ahaṃkārābhibhūtasya sumahān atyavartata // (12.2) Par.?
atha paryāyaśa ṛṣīn vāhanāyopacakrame / (13.1) Par.?
paryāyaścāpyagastyasya samapadyata bhārata // (13.2) Par.?
athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ / (14.1) Par.?
agastyam āśramasthaṃ vai samupetyedam abravīt // (14.2) Par.?
evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ / (15.1) Par.?
nahuṣasya kimarthaṃ vai marṣayāma mahāmune // (15.2) Par.?
agastya uvāca / (16.1) Par.?
katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune / (16.2) Par.?
varadena varo datto bhavato viditaśca saḥ // (16.3) Par.?
yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti / (17.1) Par.?
ityanena varo devād yācito gacchatā divam // (17.2) Par.?
evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ / (18.1) Par.?
anyenāpyṛṣimukhyena na śapto na ca pātitaḥ // (18.2) Par.?
amṛtaṃ caiva pānāya dattam asmai purā vibho / (19.1) Par.?
mahātmane tadarthaṃ ca nāsmābhir vinipātyate // (19.2) Par.?
prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam / (20.1) Par.?
dvijeṣvadharmayuktāni sa karoti narādhamaḥ // (20.2) Par.?
atra yat prāptakālaṃ nastad brūhi vadatāṃ vara / (21.1) Par.?
bhavāṃścāpi yathā brūyāt kurvīmahi tathā vayam // (21.2) Par.?
bhṛgur uvāca / (22.1) Par.?
pitāmahaniyogena bhavantam aham āgataḥ / (22.2) Par.?
pratikartuṃ balavati nahuṣe darpam āsthite // (22.3) Par.?
adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ / (23.1) Par.?
adyainam aham udvṛttaṃ kariṣye 'nindram ojasā // (23.2) Par.?
adyendraṃ sthāpayiṣyāmi paśyataste śatakratum / (24.1) Par.?
saṃcālya pāpakarmāṇam indrasthānāt sudurmatim // (24.2) Par.?
adya cāsau kudevendrastvāṃ padā dharṣayiṣyati / (25.1) Par.?
daivopahatacittatvād ātmanāśāya mandadhīḥ // (25.2) Par.?
vyutkrāntadharmaṃ tam ahaṃ dharṣaṇāmarṣito bhṛśam / (26.1) Par.?
ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham // (26.2) Par.?
tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam / (27.1) Par.?
dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune // (27.2) Par.?
nahuṣaṃ pāpakarmāṇam aiśvaryabalamohitam / (28.1) Par.?
yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune // (28.2) Par.?
evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ / (29.1) Par.?
agastyaḥ paramaprīto babhūva vigatajvaraḥ // (29.2) Par.?
Duration=0.39761519432068 secs.