Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Non-)vegetarism, meat, hiṃsā, ahiṃsā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9387
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ / (1.2) Par.?
visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā // (1.3) Par.?
nāpūpān vividhākārāñśākāni vividhāni ca / (2.1) Par.?
ṣāḍavān rasayogāṃśca tathecchanti yathāmiṣam // (2.2) Par.?
tatra me buddhir atraiva visarge parimuhyate / (3.1) Par.?
na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana // (3.2) Par.?
tad icchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe 'pi vā / (4.1) Par.?
bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha // (4.2) Par.?
sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ / (5.1) Par.?
kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
evam etanmahābāho yathā vadasi bhārata / (6.2) Par.?
na māṃsāt param atrānyad rasato vidyate bhuvi // (6.3) Par.?
kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye / (7.1) Par.?
adhvanā karśitānāṃ ca na māṃsād vidyate param // (7.2) Par.?
sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca / (8.1) Par.?
sadyas
indecl.
vardhay
3. sg., Pre. ind.
root
prāṇa
ac.p.m.
puṣṭi
ac.s.f.
agrya
ac.s.f.

3. sg., Pre. ind.
root
ca
indecl.
na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa // (8.2) Par.?
vivarjane tu bahavo guṇāḥ kauravanandana / (9.1) Par.?
ye bhavanti manuṣyāṇāṃ tānme nigadataḥ śṛṇu // (9.2) Par.?
svamāṃsaṃ paramāṃsair yo vivardhayitum icchati / (10.1) Par.?
nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ // (10.2) Par.?
na hi prāṇāt priyataraṃ loke kiṃcana vidyate / (11.1) Par.?
tasmād dayāṃ naraḥ kuryād yathātmani tathā pare // (11.2) Par.?
śukrācca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ / (12.1) Par.?
bhakṣaṇe tu mahān doṣo vadhena saha kalpate // (12.2) Par.?
ahiṃsālakṣaṇo dharma iti vedavido viduḥ / (13.1) Par.?
yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ // (13.2) Par.?
pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate / (14.1) Par.?
vidhinā vedadṛṣṭena tad bhuktveha na duṣyati // (14.2) Par.?
yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ / (15.1) Par.?
ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate // (15.2) Par.?
kṣatriyāṇāṃ tu yo dṛṣṭo vidhistam api me śṛṇu / (16.1) Par.?
vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati // (16.2) Par.?
āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ / (17.1) Par.?
agastyena purā rājanmṛgayā yena pūjyate // (17.2) Par.?
nātmānam aparityajya mṛgayā nāma vidyate / (18.1) Par.?
samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa // (18.2) Par.?
ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata / (19.1) Par.?
lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ // (19.2) Par.?
na hi tatparamaṃ kiṃcid iha loke paratra ca / (20.1) Par.?
yat sarveṣviha lokeṣu dayā kauravanandana // (20.2) Par.?
na bhayaṃ vidyate jātu narasyeha dayāvataḥ / (21.1) Par.?
dayāvatām ime lokāḥ pare cāpi tapasvinām // (21.2) Par.?
abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / (22.1) Par.?
abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ // (22.2) Par.?
kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam / (23.1) Par.?
sarvabhūtāni rakṣanti sameṣu viṣameṣu ca // (23.2) Par.?
nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ / (24.1) Par.?
mucyante bhayakāleṣu mokṣayanti ca ye parān // (24.2) Par.?
prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati / (25.1) Par.?
na hyātmanaḥ priyataraḥ kaścid astīti niścitam // (25.2) Par.?
aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata / (26.1) Par.?
mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ // (26.2) Par.?
jātijanmajarāduḥkhe nityaṃ saṃsārasāgare / (27.1) Par.?
jantavaḥ parivartante maraṇād udvijanti ca // (27.2) Par.?
garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ / (28.1) Par.?
mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ // (28.2) Par.?
jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ / (29.1) Par.?
pāṭyamānāśca dṛśyante vivaśā māṃsagṛddhinaḥ // (29.2) Par.?
kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ / (30.1) Par.?
ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ // (30.2) Par.?
nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha / (31.1) Par.?
tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet // (31.2) Par.?
sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet / (32.1) Par.?
svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ // (32.2) Par.?
ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām / (33.1) Par.?
bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ // (33.2) Par.?
māṃ sa bhakṣayate yasmād bhakṣayiṣye tam apyaham / (34.1) Par.?
etanmāṃsasya māṃsatvam ato budhyasva bhārata // (34.2) Par.?
ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ / (35.1) Par.?
ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute // (35.2) Par.?
yena yena śarīreṇa yad yat karma karoti yaḥ / (36.1) Par.?
tena tena śarīreṇa tat tat phalam upāśnute // (36.2) Par.?
ahiṃsā paramo dharmastathāhiṃsā paro damaḥ / (37.1) Par.?
ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ // (37.2) Par.?
ahiṃsā paramo yajñastathāhiṃsā paraṃ balam / (38.1) Par.?
ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham / (38.2) Par.?
ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam // (38.3) Par.?
sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam / (39.1) Par.?
sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā // (39.2) Par.?
ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā / (40.1) Par.?
ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā // (40.2) Par.?
etat phalam ahiṃsāyā bhūyaśca kurupuṃgava / (41.1) Par.?
na hi śakyā guṇā vaktum iha varṣaśatair api // (41.2) Par.?
Duration=0.30114388465881 secs.