Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ / (1.2) Par.?
śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa // (1.3) Par.?
madasyāsyam anuprāptā yadā sendrā divaukasaḥ / (2.1) Par.?
tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā // (2.2) Par.?
ubhau lokau hṛtau matvā te devā duḥkhitābhavan / (3.1) Par.?
śokārtāśca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ // (3.2) Par.?
devā ūcuḥ / (4.1) Par.?
madāsyavyatiṣiktānām asmākaṃ lokapūjita / (4.2) Par.?
cyavanena hṛtā bhūmiḥ kapaiścāpi divaṃ prabho // (4.3) Par.?
brahmovāca / (5.1) Par.?
gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ / (5.2) Par.?
prasādya tān ubhau lokāvavāpsyatha yathā purā // (5.3) Par.?
te yayuḥ śaraṇaṃ viprāṃsta ūcuḥ kāñjayāmahe / (6.1) Par.?
ityuktāste dvijān prāhur jayateha kapān iti / (6.2) Par.?
bhūgatān hi vijetāro vayam ityeva pārthiva // (6.3) Par.?
tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam / (7.1) Par.?
tacchrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ // (7.2) Par.?
sa ca tān brāhmaṇān āha dhanī kapavaco yathā / (8.1) Par.?
bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate // (8.2) Par.?
sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ / (9.1) Par.?
sarve satyavratāścaiva sarve tulyā maharṣibhiḥ // (9.2) Par.?
śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te / (10.1) Par.?
vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate // (10.2) Par.?
dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ / (11.1) Par.?
sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ // (11.2) Par.?
upetya śakaṭair yānti na sevanti rajasvalām / (12.1) Par.?
abhuktavatsu nāśnanti divā caiva na śerate // (12.2) Par.?
etaiścānyaiśca bahubhir guṇair yuktān kathaṃ kapān / (13.1) Par.?
vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ // (13.2) Par.?
brāhmaṇā ūcuḥ / (14.1) Par.?
kapān vayaṃ vijeṣyāmo ye devāste vayaṃ smṛtāḥ / (14.2) Par.?
tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam // (14.3) Par.?
dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ / (15.1) Par.?
gṛhītvāstrāṇyatho viprān kapāḥ sarve samādravan // (15.2) Par.?
samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ / (16.1) Par.?
vyasṛjañjvalitān agnīn kapānāṃ prāṇanāśanān // (16.2) Par.?
brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ / (17.1) Par.?
nabhasīva yathābhrāṇi vyarājanta narādhipa / (17.2) Par.?
praśaśaṃsur dvijāṃścaiva brahmāṇaṃ ca yaśasvinam // (17.3) Par.?
teṣāṃ tejastathā vīryaṃ devānāṃ vavṛdhe tataḥ / (18.1) Par.?
avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam // (18.2) Par.?
ityuktavacanaṃ vāyum arjunaḥ pratyabhāṣata / (19.1) Par.?
pratipūjya mahābāho yat tacchṛṇu narādhipa // (19.2) Par.?
jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho / (20.1) Par.?
brahmaṇe brāhmaṇebhyaśca praṇamāmi ca nityaśaḥ // (20.2) Par.?
dattātreyaprasādācca mayā prāptam idaṃ yaśaḥ / (21.1) Par.?
loke ca paramā kīrtir dharmaśca carito mahān // (21.2) Par.?
aho brāhmaṇakarmāṇi yathā māruta tattvataḥ / (22.1) Par.?
tvayā proktāni kārtsnyena śrutāni prayatena ha // (22.2) Par.?
vāyur uvāca / (23.1) Par.?
brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca / (23.2) Par.?
bhṛgubhyaste bhayaṃ ghoraṃ tat tu kālād bhaviṣyati // (23.3) Par.?
Duration=0.10296511650085 secs.