Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
samāgatān vedavido rājñaśca pṛthivīśvarān / (1.2) Par.?
dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt // (1.3) Par.?
upayātā naravyāghrā ya ime jagadīśvarāḥ / (2.1) Par.?
eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ // (2.2) Par.?
ityuktaḥ sa tathā cakre narendreṇa yaśasvinā / (3.1) Par.?
bhīmaseno mahātejā yamābhyāṃ saha bhārata // (3.2) Par.?
athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam / (4.1) Par.?
baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ // (4.2) Par.?
yuyudhānena sahitaḥ pradyumnena gadena ca / (5.1) Par.?
niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā // (5.2) Par.?
teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ / (6.1) Par.?
viviśuste ca veśmāni ratnavanti nararṣabhāḥ // (6.2) Par.?
yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ / (7.1) Par.?
arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam // (7.2) Par.?
sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam / (8.1) Par.?
dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ // (8.2) Par.?
āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa / (9.1) Par.?
yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam // (9.2) Par.?
samīpe ca mahābāhum ācaṣṭa ca mama prabho / (10.1) Par.?
kuru kāryāṇi kaunteya hayamedhārthasiddhaye // (10.2) Par.?
ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ / (11.1) Par.?
diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava // (11.2) Par.?
tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ / (12.1) Par.?
tad ākhyātum ihecchāmi bhavatā yadunandana // (12.2) Par.?
ityukte rājaśārdūla vṛṣṇyandhakapatistadā / (13.1) Par.?
provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram // (13.2) Par.?
idam āha mahārāja pārthavākyaṃ naraḥ sa mām / (14.1) Par.?
vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama // (14.2) Par.?
āgamiṣyanti rājānaḥ sarvataḥ kauravān prati / (15.1) Par.?
teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ // (15.2) Par.?
ityetad vacanād rājā vijñāpyo mama mānada / (16.1) Par.?
na tad ātyayikaṃ hi syād yad arghyānayane bhavet // (16.2) Par.?
kartum arhati tad rājā bhavāṃścāpyanumanyatām / (17.1) Par.?
rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ // (17.2) Par.?
idam anyacca kaunteya vacaḥ sa puruṣo 'bravīt / (18.1) Par.?
dhanaṃjayasya nṛpate tanme nigadataḥ śṛṇu // (18.2) Par.?
upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ / (19.1) Par.?
putro mama mahātejā dayito babhruvāhanaḥ // (19.2) Par.?
taṃ bhavānmadapekṣārthaṃ vidhivat pratipūjayet / (20.1) Par.?
sa hi bhakto 'nuraktaśca mama nityam iti prabho // (20.2) Par.?
ityetad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ / (21.1) Par.?
abhinandyāsya tad vākyam idaṃ vacanam abravīt // (21.2) Par.?
Duration=0.10598587989807 secs.