Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rañjana:: colour acc. to abhra
jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / (1.1) Par.?
kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // (1.2) Par.?
kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / (2.1) Par.?
śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // (2.2) Par.?
mercury transfers own colour on other substances
atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / (3.1) Par.?
kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // (3.2) Par.?
(Stoffe, die versch. saṃskāras induzieren)
balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / (4.1) Par.?
bandhaśca sāralohe sārakamatha nāgavaṃgābhyām // (4.2) Par.?
potency of tīkṣṇaloha
krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / (5.1) Par.?
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // (5.2) Par.?
tīkṣṇaloha:: cāraṇa, jāraṇa
tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / (6.1) Par.?
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // (6.2) Par.?
rañjana:: suitable substances
kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / (7.1) Par.?
ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // (7.2) Par.?
(chem. Potenzen versch. Stoffe)
kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / (8.1) Par.?
rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // (8.2) Par.?
mercury:: rañjana
sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / (9.1) Par.?
viḍayogena tu jīrṇo rasarājo rāgamupayāti // (9.2) Par.?
mercury:: rañjana (with a kṛṣṭi)
tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / (10.1) Par.?
samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // (10.2) Par.?
raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / (11.1) Par.?
cāraṇajāraṇamātrātkurute rasamindragopanibham // (11.2) Par.?
mercury:: rañjana
athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / (12.1) Par.?
triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // (12.2) Par.?
mercury:: rañjana
raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / (13.1) Par.?
ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // (13.2) Par.?
duration of colouring acc. to substance
bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / (14.1) Par.?
mākṣikasatvarasakau dvāveva hi rañjane śastau // (14.2) Par.?
rasarañjak (15)
kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / (15.1) Par.?
triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // (15.2) Par.?
rasarañjak (16)
atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / (16.1) Par.?
triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // (16.2) Par.?
mercury:: rañjana
triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / (17.1) Par.?
paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // (17.2) Par.?
taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / (18.1) Par.?
drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // (18.2) Par.?
bījjāraṇ kā mahattv
patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ / (19.1) Par.?
druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // (19.2) Par.?
Duration=0.10819602012634 secs.