Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmanmahāgaṇādhipataye namaḥ / (1.1) Par.?
bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute / (1.2) Par.?
rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ // (1.3) Par.?
guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ / (2.1) Par.?
tatputro bhuvi mahito maheśa iti nāmavikhyātaḥ // (2.2) Par.?
tadanvaye bhāratībhāvasaṃyutas tadātmajaḥ prastutavāgbhirīśvaraḥ / (3.1) Par.?
caturbhujo bhāvitabhāvamānasaḥ svalokajātasya kulānubhāvataḥ // (3.2) Par.?
jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ / (4.1) Par.?
tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ // (4.2) Par.?
iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi // (5) Par.?
maṅgalalakṣaṇaṃ yathā āśīr namaskriyā vastunirdeśo maṅgala iti // (6) Par.?
vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam // (7) Par.?
ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti // (8) Par.?
sa haro jayati sarvotkarṣeṇa vartate // (9) Par.?
akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā // (10) Par.?
tathā ca śrutiḥ apāṇipādo javano grahītā // (11) Par.?
paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ / (12.1) Par.?
sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti // (12.2) Par.?
yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā // (13) Par.?
kiṃbhūtvā galitvā dravitvā galitasya sthānāccyutir iti yuktam // (14) Par.?
eṣā hṛdayasthaiva // (15) Par.?
evāvyayam anyasthānaniṣedhavāci // (16) Par.?
rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā // (17) Par.?
tathā ca vākyam / (18.1) Par.?
raso jalaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ / (18.2) Par.?
svādvādiṣu ca niryāse pārade'pi raso viṣe / (18.3) Par.?
ityanekārthaḥ // (18.4) Par.?
sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam // (19) Par.?
tathā ca vākyaṃ rasaratnākare / (20.1) Par.?
ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti // (20.2) Par.?
kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti // (21) Par.?
akhilamiti sarvavyāpipadam // (22) Par.?
yathā mañjaryā / (23.1) Par.?
yasya rogasya yo yogastenaiva saha dāpayet / (23.2) Par.?
rasendro haro rogānnarakuñjaravājinām // (23.3) Par.?
iti // (24) Par.?
anyanmataṃ ca / (25.1) Par.?
rasabhasma vinā tatra kathyate saṃhitākramaḥ / (25.2) Par.?
anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye // (25.3) Par.?
iti // (26) Par.?
Duration=0.11412596702576 secs.