Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4206
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
Prognose
ūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam / (1.3) Par.?
raktapittaṃ sukhe kāle sādhayen nirupadravam // (1.4) Par.?
adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam / (2.1) Par.?
śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat // (2.2) Par.?
atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet / (3.1) Par.?
jñātvā nidānam ayanaṃ malāvanubalau balam // (3.2) Par.?
deśakālādyavasthāṃ ca raktapitte prayojayet / (4.1) Par.?
laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā // (4.2) Par.?
saṃtarpaṇotthaṃ balino bahudoṣasya sādhayet / (5.1) Par.?
ūrdhvabhāgaṃ virekeṇa vamanena tvadhogatam // (5.2) Par.?
śamanair bṛṃhaṇaiścānyal laṅghyabṛṃhyān avekṣya ca / (6.1) Par.?
ūrdhvaṃ pravṛtte śamanau rasau tiktakaṣāyakau // (6.2) Par.?
upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ / (7.1) Par.?
adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ // (7.2) Par.?
ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate / (8.1) Par.?
aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt // (8.2) Par.?
dhārayed anyathā śīghram agnivacchīghrakāri tat / (9.1) Par.?
trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram // (9.2) Par.?
sādhayed vidhival lehaṃ lihyāt pāṇitalaṃ tataḥ / (10.1) Par.?
trivṛtā triphalā śyāmā pippalī śarkarā madhu // (10.2) Par.?
modakaḥ saṃnipātordhvaraktaśophajvarāpahaḥ / (11.1) Par.?
trivṛt samasitā tadvat pippalīpādasaṃyutā // (11.2) Par.?
vamanaṃ phalasaṃyuktaṃ tarpaṇaṃ sasitāmadhu / (12.1) Par.?
sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam // (12.2) Par.?
kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ / (13.1) Par.?
yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam // (13.2) Par.?
mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ / (14.1) Par.?
madhukharjūramṛdvīkāparūṣakasitāmbhasā // (14.2) Par.?
mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ / (15.1) Par.?
dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām // (15.2) Par.?
kamalotpalakiñjalkapṛśniparṇīpriyaṅgukāḥ / (16.1) Par.?
uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ kucandanam // (16.2) Par.?
hrīveraṃ dhātakīpuṣpaṃ bilvamadhyaṃ durālabhā / (17.1) Par.?
ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ // (17.2) Par.?
bhūnimbasevyajaladā masūrāḥ pṛśniparṇyapi / (18.1) Par.?
vidārigandhā mudgāśca balā sarpir hareṇukāḥ // (18.2) Par.?
jāṅgalāni ca māṃsāni śītavīryāṇi sādhayet / (19.1) Par.?
pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase // (19.2) Par.?
śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api / (20.1) Par.?
īṣadamlān anamlān vā ghṛtabhṛṣṭān saśarkarān // (20.2) Par.?
śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate / (21.1) Par.?
annasvarūpavijñāne yad uktaṃ laghuśītalam // (21.2) Par.?
pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam / (22.1) Par.?
laghunā śṛtaśītaṃ vā madhvambho vā phalāmbu vā // (22.2) Par.?
śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ / (23.1) Par.?
udumbarasya niryūhe sādhito mārute 'dhike // (23.2) Par.?
plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ / (24.1) Par.?
yat kiṃcid raktapittasya nidānaṃ tacca varjayet // (24.2) Par.?
vāsārasena phalinīmṛllodhrāñjanamākṣikam / (25.1) Par.?
pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt // (25.2) Par.?
śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi vā / (26.1) Par.?
vṛṣaḥ sadyo jayatyasraṃ sa hyasya param auṣadham // (26.2) Par.?
paṭolamālatīnimbacandanadvayapadmakam / (27.1) Par.?
lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā // (27.2) Par.?
śatāvarī gopakanyā kākolyau madhuyaṣṭikā / (28.1) Par.?
raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ // (28.2) Par.?
palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ / (29.1) Par.?
lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam // (29.2) Par.?
sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt / (30.1) Par.?
atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet // (30.2) Par.?
jāṅgalaṃ bhakṣayed vājam āmaṃ pittayutaṃ yakṛt / (31.1) Par.?
candanośīrajaladalājamudgakaṇāyavaiḥ // (31.2) Par.?
balājale paryuṣitaiḥ kaṣāyo raktapittahā / (32.1) Par.?
prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ // (32.2) Par.?
suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit / (33.1) Par.?
āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ // (33.2) Par.?
sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam / (34.1) Par.?
madhumad vikacāmbhojakṛtottaṃsaṃ ca tadguṇam // (34.2) Par.?
ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet / (35.1) Par.?
kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe // (35.2) Par.?
raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ / (36.1) Par.?
yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi // (36.2) Par.?
pañcamūlena laghunā śṛtaṃ vā sasitāmadhu / (37.1) Par.?
jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ // (37.2) Par.?
pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā / (38.1) Par.?
gokaṇṭakābhīruśṛtaṃ parṇinībhis tathā payaḥ // (38.2) Par.?
hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam / (39.1) Par.?
viṇmārgage viśeṣeṇa hitaṃ mocarasena tu // (39.2) Par.?
vaṭaprarohaiḥ śuṅgair vā śuṇṭhyudīcyotpalairapi / (40.1) Par.?
raktātīsāradurnāmacikitsāṃ cātra kalpayet // (40.2) Par.?
pītvā kaṣāyān payasā bhuñjīta payasaiva ca / (41.1) Par.?
kaṣāyayogairebhir vā vipakvaṃ pāyayed ghṛtam // (41.2) Par.?
samūlamastakaṃ kṣuṇṇaṃ vṛṣam aṣṭaguṇe 'mbhasi / (42.1) Par.?
paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet // (42.2) Par.?
tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam / (43.1) Par.?
pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ // (43.2) Par.?
timirabhramavīsarpasvarasādāṃśca nāśayet / (44.1) Par.?
palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet // (44.2) Par.?
sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā / (45.1) Par.?
rakte sapicche sakaphe grathite kaṇṭhamārgage // (45.2) Par.?
lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam / (46.1) Par.?
pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam // (46.2) Par.?
gudāgame viśeṣeṇa śoṇite vastiriṣyate / (47.1) Par.?
ghrāṇage rudhire śuddhe nāvanaṃ cānuṣecayet // (47.2) Par.?
kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān / (48.1) Par.?
kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ // (48.2) Par.?
raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā / (49.1) Par.?
kalpayecchītavargaṃ ca pradehābhyañjanādiṣu // (49.2) Par.?
yacca pittajvare proktaṃ bahirantaśca bheṣajam / (50.1) Par.?
raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat // (50.2) Par.?
Duration=0.17388200759888 secs.