Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet / (1.2) Par.?
tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara // (1.3) Par.?
bhagavanpuruṣasyeha striyāśca virahādikam / (2.1) Par.?
śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada // (2.2) Par.?
śrībhagavānuvāca / (3.1) Par.?
śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ / (3.2) Par.?
kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ // (3.3) Par.?
tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute / (4.1) Par.?
gobhūhiraṇyadānādi saptakalpaśatānugam // (4.2) Par.?
aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā / (5.1) Par.?
tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ // (5.2) Par.?
śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate'vyaya / (6.1) Par.?
gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam // (6.2) Par.?
agnayo mā praṇaśyantu devatāḥ puruṣottama / (7.1) Par.?
pitaro mā praṇaśyantu māstu dāmpatyabhedanam // (7.2) Par.?
lakṣmyā viyujyate deva na kadācidyathā bhavān / (8.1) Par.?
tathā kalatrasambandho deva mā me viyujyatām // (8.2) Par.?
lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ / (9.1) Par.?
śayyā mamāpy aśūnyāstu tathaiva madhusūdana // (9.2) Par.?
gītavāditranirghoṣaṃ devadevasya kīrtayet / (10.1) Par.?
ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ // (10.2) Par.?
evaṃ sampūjya govindamaśnīyāttailavarjitam / (11.1) Par.?
naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam // (11.2) Par.?
tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām / (12.1) Par.?
dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām // (12.2) Par.?
pādukopānahacchattracāmarāsanasaṃyutām / (13.1) Par.?
abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām // (13.2) Par.?
sopadhānakaviśrāmāṃ phalairnānāvidhairyutām / (14.1) Par.?
tathābharaṇadhānyaiśca yathāśaktyā samanvitām // (14.2) Par.?
avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine / (15.1) Par.?
dātavyā vedaviduṣe bhāvenāpatitāya ca // (15.2) Par.?
tatropaviśya dāmpatyamalaṃkṛtya vidhānataḥ / (16.1) Par.?
patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam // (16.2) Par.?
brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām / (17.1) Par.?
pratimāṃ devadevasya sodakumbhāṃ nivedayet // (17.2) Par.?
evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ / (18.1) Par.?
vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ // (18.2) Par.?
na tasya patnyā virahaḥ kadācidapi jāyate / (19.1) Par.?
nārī vā vidhavā brahmanyāvaccandrārkatārakam / (19.2) Par.?
na virūpau na śokārtau dampatī bhavataḥ kvacit // (19.3) Par.?
na putrapaśuratnāni kṣayaṃ yānti pitāmaha / (20.1) Par.?
sapta kalpasahasrāṇi sapta kalpaśatāni ca / (20.2) Par.?
kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate // (20.3) Par.?
Duration=0.078294992446899 secs.