Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
gate maheśvare deve tamuddiśya janārdanaḥ / (1.2) Par.?
praṇamya bhagavānprāha padmayonimajodbhavaḥ // (1.3) Par.?
śrīviṣṇuruvāca / (2.1) Par.?
parameśo jagannāthaḥ śaṅkarastveṣa sarvagaḥ / (2.2) Par.?
āvayorakhilasyeśaḥ śaraṇaṃ ca maheśvaraḥ // (2.3) Par.?
ahaṃ vāmāṅgajo brahman śaṅkarasya mahātmanaḥ / (3.1) Par.?
bhavān bhavasya devasya dakṣiṇāṅgabhavaḥ svayam // (3.2) Par.?
māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā / (4.1) Par.?
avyaktamajamityevaṃ bhavantaṃ puruṣastviti // (4.2) Par.?
evamāhurmahādevamāvayorapi kāraṇam / (5.1) Par.?
īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram // (5.2) Par.?
so'pi tasyāmareśasya vacanādvārijodbhavaḥ / (6.1) Par.?
vareṇyaṃ varadaṃ rudramastuvatpraṇanāma ca // (6.2) Par.?
athāmbhasā plutāṃ bhūmīṃ samādhāya janārdanaḥ / (7.1) Par.?
pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ // (7.2) Par.?
nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ / (8.1) Par.?
kṛtvā corvīṃ prayatnena nimnonnatavivarjitām // (8.2) Par.?
dharāyāṃ so'cinotsarvān bhūdharān bhūdharākṛtiḥ / (9.1) Par.?
bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat // (9.2) Par.?
sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ / (10.1) Par.?
mukhyaṃ ca tairyagyonyaṃ ca daivikaṃ mānuṣaṃ tathā // (10.2) Par.?
vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ / (11.1) Par.?
purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā // (11.2) Par.?
sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param / (12.1) Par.?
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum // (12.2) Par.?
dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā / (13.1) Par.?
saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ // (13.2) Par.?
dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ / (14.1) Par.?
ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ // (14.2) Par.?
tau cordhvaretasau divyau cāgrajau brahmavādinau / (15.1) Par.?
kumārau brahmaṇastulyau sarvajñau sarvabhāvinau // (15.2) Par.?
evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana / (16.1) Par.?
yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk // (16.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ // (17.1) Par.?
Duration=0.049124002456665 secs.