Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10692
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva // (1) Par.?
śrāddha
ac.s.n.
kṛ
Fut., n.p.m.
snā
PPP, n.p.m.
śuci
comp.
∞ vāsas
n.p.m.
tila
i.p.m.
vāstu
ac.s.n.
∞ avakṛ,
Abs., indecl.
savya
ac.s.n.
ācar
Pre. ind., n.p.m.
anna
ac.s.n.
upasādhay.
3. pl., Pre. opt.
root
haviṣya
i.p.n.
upasic
Abs., indecl.
∞ eva.
indecl.
evaṃ dadyāt // (2) Par.?
evam
indecl.
.
3. sg., Pre. opt.
root
yad yad dadyāt tattaddhaviṣyair upasicyaiva // (3) Par.?
yad
ac.s.n.
yad
ac.s.n.
,
3. sg., Pre. opt.
tad
ac.s.n.
∞ tad
ac.s.n.
∞ haviṣya
i.p.n.
upasic
Abs., indecl.
root
∞ eva.
indecl.
haviṣyā iti tilānām ākhyā // (4.1) Par.?
haviṣya
n.p.m.
iti
indecl.
tila
g.p.m.
ākhyā.
n.s.f.
root
dantadhāvanaṃ snānīyāni // (5.1) Par.?
dantadhāvana
n.s.n.
root
snānīya.
n.p.n.
pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt / (6.1) Par.?
pādya
ac.s.n.
ānī,
Abs., indecl.
∞ uddhṛ
PPP, ac.s.n.
brāhmaṇa
ac.p.m.
∞ tri
comp.
∞ avadāta
ac.p.m.
upaveśay.
3. sg., Pre. ind.
root
ā
indecl.
mad
g.s.a.
gam
3. pl., Pre. imp.
pitṛ
n.p.m.
bhāgadheya
ac.s.n.
virāj
i.s.f.
∞ āhvā
PPP, n.p.m.
salila
ab.s.n.
samudriya.
ab.s.n.
→ a (6.2) [flat]
akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti // (6.2) Par.?
a
indecl.
← samudriya (6.1) [flat]
∞ kṣi
Ind. pass., ac.s.n.
upajīv
2. pl., Pre. imp.
∞ enad
ac.s.n.
mad
i.s.a.
pradā.
PPP, ac.s.n.
svadhā
i.s.f.
mad.
2. pl., Pre. imp.
iti.
indecl.
upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti // (7) Par.?
upa
indecl.
∞ mūla
comp.
∞ 
PPP, ac.p.m.
darbha
ac.p.m.
prasavya
ac.p.m.
kṛ,
Abs., indecl.
pradā.
3. sg., Pre. opt.
root
etad
n.s.n.
tvad
d.s.a.
pitṛ
v.s.m.
āsana.
n.s.n.
adas
n.s.m.
yad
n.p.m.
ca
indecl.
tvad
ac.s.a.
∞ atra
indecl.
∞ anu
indecl.
tad
d.p.m.
∞ ca
indecl.
∞ āsana.
n.s.n.
iti.
indecl.
evaṃ pitāmahāyaivaṃ prapitāmahāya // (8) Par.?
evam
indecl.
pitāmaha
d.s.m.
root
∞ evam
indecl.
prapitāmaha.
d.s.m.
haviṣyodakaṃ tiraḥ pavitraṃ gandhān sumanasaś ca dadyāt // (9) Par.?
∞ udaka
ac.s.n.
tiras
indecl.
pavitra
ac.s.n.
gandha
ac.p.m.
sumanas
ac.p.f.
ca
indecl.
.
3. sg., Pre. opt.
root
annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam // (10) Par.?
anna
ac.s.n.
avadā,
Abs., indecl.
ghṛta
i.s.n.
∞ abhighāray,
Abs., indecl.
darbha
ac.p.m.
paristṛ
Ger., ac.p.m.
iti
indecl.
tad
ac.s.n.
ādā
Abs., indecl.
∞ agni
l.s.m.
kṛ
1. sg., Fut.
∞ iti,
indecl.
anujñāpay,
Abs., indecl.
prāñc
comp.
∞ dakṣiṇā
comp.
∞ mukha
n.s.m.
agni
ac.s.m.
praṇī,
Abs., indecl.
tris
indecl.
dhū,
Pre. ind., n.s.m.
agni
ac.s.m.
paristṛ,
3. sg., Pre. ind.
root
tris
indecl.
prasavyam.
indecl.
triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam // (11) Par.?
tris
indecl.
paryukṣ,
3. sg., Pre. opt.
root
tris
indecl.
prasavyam.
indecl.
audumbara idhmaḥ paridhayo bhavanti mekṣaṇaṃ ca // (12) Par.?
audumbara
n.s.m.
root
idhma
n.s.m.
paridhi
n.p.m.
bhū,
3. pl., Pre. ind.
ca.
indecl.
pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti // (13) Par.?
pavitra
ac.s.n.
saṃskṛ
Abs., indecl.
∞ anna
ac.s.n.
utpū
Abs., indecl.
∞ agni
l.s.m.
pavitra
ac.s.n.
prās,
Abs., indecl.
hu.
3. sg., Pre. ind.
root
agni
d.s.m.
svadhā
n.s.f.
namas
n.s.n.
svāhā.
indecl.
soma
d.s.m.
pitṛmat
d.s.m.
svadhā
n.s.f.
namas
n.s.n.
svāhā
indecl.
∞ iti.
indecl.
yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati // (14) Par.?
yajña
comp.
∞ upavītin
n.s.m.
bhū
Abs., indecl.
∞ ap
ac.p.f.
upaspṛś,
Abs., indecl.
yama
d.s.m.
∞ aṅgirasvat
d.s.m.
svāhā
indecl.
∞ iti,
indecl.
agni
l.s.m.
∞ anuprahṛ.
3. sg., Pre. ind.
root
namaskārān kṛtvā yathādaivataṃ triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam // (15) Par.?
namaskāra
ac.p.m.
kṛ
Abs., indecl.
tris
indecl.
paryukṣ
3. sg., Pre. opt.
root
tris
indecl.
prasavyam.
indecl.
savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati // (16) Par.?
sa
indecl.
∞ vyañjana
ac.s.n.
anna
ac.s.n.
pātra
l.p.n.
vardhay
Abs., indecl.
∞ āma
l.p.f.
pakva,
n.s.n.
iti
indecl.
kṣīra
ac.s.n.
ghṛta
ac.s.n.

indecl.
∞ āsic.
3. sg., Pre. ind.
root
āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti // (17) Par.?
āma
l.p.f.
root
pakva
n.s.n.
amṛta
n.s.n.
niviś.
PPP, n.s.n.
mad
i.s.a.
pradā
PPP, ac.s.n.
svadhā
i.s.f.
mad
2. pl., Pre. imp.
iti.
indecl.
vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat / (18.1) Par.?
akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam / (18.2) Par.?
amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā / (18.3) Par.?
ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ / (18.4) Par.?
ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne / (18.5) Par.?
vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam / (18.6) Par.?
ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ / (18.7) Par.?
ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām / (18.8) Par.?
eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa / (18.9) Par.?
svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam / (18.10) Par.?
yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam / (18.11) Par.?
jyotiṣmad dhattājaraṃ ma āyur iti // (18.12) Par.?
athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti // (19) Par.?
atha
indecl.
∞ etad
ac.p.n.
upanikṣip
Abs., indecl.
sva
comp.
∞ aṅguṣṭha
i.s.m.
∞ anudiś.
3. sg., Pre. ind.
root
adas
d.s.m.
svadhā
n.s.f.
∞ adas
d.s.m.
svadhā
n.s.f.
∞ iti.
indecl.
yanme 'prakāmā iti bhuñjato 'numantrayate // (20) Par.?
yad
ac.s.n.
∞ mad
g.s.a.
a
indecl.
∞ prakāma.
n.p.m.
iti
indecl.
bhuj
Pre. ind., ac.p.m.
anumantray.
3. sg., Pre. ind.
root
yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā / (21.1) Par.?
yad
ac.s.n.
∞ mad
g.s.a.
a
indecl.
∞ prakāma
n.p.m.
→ skand (21.2) [conj]
→ prī (21.2) [conj]
← sarva (22.0) [acl]
uta
indecl.

indecl.
prakāma
n.p.m.
samṛdh
PPP, l.s.m.
a
indecl.
∞ brāhmaṇa
l.s.m.

indecl.
ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca // (21.2) Par.?
yad
n.s.m.
skand
3. sg., Pre. ind.
← prakāma (21.1) [conj]
nirṛti
ac.s.f.
vāta
n.s.m.
ugra,
ac.s.f.
yad
i.s.m.
mad
g.p.a.
prī
3. pl., Ind. pass.
← prakāma (21.1) [conj]
pitṛ
n.p.m.
devatā
n.p.f.
ca,
indecl.
vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti // (22) Par.?
vāyu
n.s.m.
tad
ac.s.n.
sarva
ac.s.n.
→ prakāma (21.1) [acl:rel]
śudh.
3. sg., Pre. imp.
root
tad
i.s.n.
śudh
PPP, i.s.n.
devatā
n.p.f.
māday.
3. pl., Pre. imp.
tad
l.s.n.
∞ śudh
PPP, l.s.n.
pitṛ
n.p.m.
māday.
3. pl., Pre. imp.
iti.
indecl.
akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā // (23) Par.?
krand
3. sg., s-aor.
samudra.
n.s.m.
iti
indecl.
āśva
ac.s.m.
,
Abs., indecl.
sampad
PPP, ac.s.m.
pracch
Abs., indecl.
∞ atha
indecl.
∞ ācāmay.
3. sg., Pre. opt.
root
yajña
comp.
∞ upavītin
n.s.m.
bhū.
Abs., indecl.
abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate // (24) Par.?
abhiram
3. pl., Pre. imp.
bhavat.
n.p.m.
iti
indecl.
vac,
Abs., indecl.
kṛ,
Abs., indecl.
yad
ac.s.n.
mad
g.s.a.
rāma
n.s.f.
∞ iti,
indecl.
gam
Pre. ind., ac.p.m.
anumantray.
3. sg., Pre. ind.
root
yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat / (25.1) Par.?
yad
ac.s.n.
mad
g.s.a.
rāma
n.s.f.
← tad (25.2) [acl]
śakuni
n.s.m.
śvāpada
n.s.m.
ca
indecl.
yad
ac.s.n.
mad
g.s.a.
aśuci
n.s.m.
mantra
comp.
∞ kṛ
PPP, g.s.m.
prāś,
3. sg., them. aor.
vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti // (25.2) Par.?
savitṛ
n.s.m.
tad
ac.s.n.
→ rāma (25.1) [acl:rel]
.
3. sg., Pre. imp.
root
tad
i.s.n.

PPP, i.s.n.
devatā
n.p.f.
māday.
3. pl., Pre. imp.
tad
l.s.n.

PPP, l.s.n.
pitṛ
n.p.m.
māday
3. pl., Pre. imp.
iti.
indecl.
Duration=0.41139101982117 secs.