Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pārada iti // (1) Par.?
bhavasindhoḥ pāraṃ dadātīti pāradaḥ // (2) Par.?
ata eva rasapraśaṃsāyāmuktam / (3.1) Par.?
tejo mṛgāṅkamauleḥ soḍhaṃ svenaiva tejasāṃ puñjaiḥ / (3.2) Par.?
ajarāmaratvavitaraṇakalpataruṃ taṃ raseśvaraṃ vande // (3.3) Par.?
aparamapi / (4.1) Par.?
aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ / (4.2) Par.?
muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ / (4.3) Par.?
iti // (4.4) Par.?
īdṛk pāradaḥ sudine sādhitaḥ // (5) Par.?
sa ca dehalohayoḥ siddhiṃ kuryāditi tātparyārthaḥ // (6) Par.?
dehasiddhirvyādhiharatvena // (7) Par.?
śarīrārogyatā lohasiddhiśca svarṇarajataśodhanakaraṇādikaḥ // (8) Par.?
punaḥ kīdṛśo rasaḥ // (9) Par.?
sarvarogāṇāṃ jetā // (10) Par.?
sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ // (11) Par.?
punaḥ kimbhūto rasaḥ puṣṭikara iti // (12) Par.?
puṣṭirdhātupoṣaṇaṃ tāṃ karoti iti puṣṭikaraḥ // (13) Par.?
ata eva poṣaṇādvājīkaraṇaśaktyāyamapi vikhyātaḥ // (14) Par.?
sudine iti // (15) Par.?
śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ // (16) Par.?
tathācoktam / (17.1) Par.?
natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam / (17.2) Par.?
antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine // (17.3) Par.?
anyatrāpyuktam / (18.1) Par.?
vijane pavanādivarjite vā deśe saumyadine dinādikāle / (18.2) Par.?
balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ / (18.3) Par.?
iti // (18.4) Par.?
sādhita iti parimāṇādikena saṃskāritaḥ // (19) Par.?
tadyathā / (20.1) Par.?
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / (20.2) Par.?
pañcāśatpañcaviṃśadvā daśapañcaikameva vā // (20.3) Par.?
palānnyūnaṃ na kartavyaṃ rasasaṃskāramuttamam / (21.1) Par.?
tasmāt sūtaviśuddhyarthaṃ sahāyair nipuṇair yutaḥ // (21.2) Par.?
sarvopaskaramādāya rasakarma samārabhet / (22.1) Par.?
ityādi // (22.2) Par.?
saṃsiddhimiti // (23) Par.?
aihikīm āmuṣmikīṃ ca // (24) Par.?
uktaṃ ca / (25.1) Par.?
yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ / (25.2) Par.?
jārito janmajarāvināśanaḥ krāmito rañjito bhaktimuktidaḥ // (25.3) Par.?
yadi pañcatvagataṃ hi sūtakaṃ bhakṣitaṃ syādamaratvakārakam / (26.1) Par.?
jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ // (26.2) Par.?
bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam / (27.1) Par.?
pārāpāram apārapāradaṃ tasmāt kaḥ karuṇākaro 'paraḥ // (27.2) Par.?
iti // (28) Par.?
dehalohayoriti // (29) Par.?
dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam // (30) Par.?
Duration=0.17673802375793 secs.