Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4523
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
svarṇādisarvalohānāmutpattyādikramaṃ bruve / (1.2) Par.?
gold:: synonyms
svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / (1.3) Par.?
gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi // (1.4) Par.?
jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / (2.1) Par.?
kārtasvarāpiñjaravarṇabhūritejāṃsi dīptāmaladīpipītakāni // (2.2) Par.?
maṅgalyasaumeravaśātakumbhaśṛṅgāracandrārajajāmbavāni / (3.1) Par.?
āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma // (3.2) Par.?
svarṇabhedāḥ
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam // (4) Par.?
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam / (5.1) Par.?
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu // (5.2) Par.?
tatprākṛtamiti proktaṃ devānāmapi durlabham / (6.1) Par.?
brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat // (6.2) Par.?
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (7.1) Par.?
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (7.2) Par.?
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (8.1) Par.?
dhāraṇādeva tatkuryāccharīramajarāmayam // (8.2) Par.?
girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam / (9.1) Par.?
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (9.2) Par.?
rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / (10.1) Par.?
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // (10.2) Par.?
raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet / (11.1) Par.?
grāhyāgrāhyasvarṇarūpa
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // (11.2) Par.?
guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam / (12.1) Par.?
hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // (12.2) Par.?
śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (13.1) Par.?
dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet // (13.2) Par.?
na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca / (14.1) Par.?
saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate // (14.2) Par.?
svarṇaśuddhi
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu / (15.1) Par.?
ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ // (15.2) Par.?
piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare / (16.1) Par.?
yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati // (16.2) Par.?
mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām / (17.1) Par.?
sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // (17.2) Par.?
bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām / (18.1) Par.?
saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat // (18.2) Par.?
taile takre gavāṃ mūtre hyāranāle kulutthake / (19.1) Par.?
kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ // (19.2) Par.?
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate / (20.1) Par.?
drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye // (20.2) Par.?
suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase / (21.1) Par.?
saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam // (21.2) Par.?
svarṇabhasma (1)
nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam / (22.1) Par.?
lepanātpuṭayogācca hemapatrāṇi lepayet // (22.2) Par.?
mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit / (23.1) Par.?
piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet // (23.2) Par.?
ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam / (24.1) Par.?
pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam // (24.2) Par.?
evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam / (25.1) Par.?
svarṇabhasma (2)
śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ // (25.2) Par.?
aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā / (26.1) Par.?
svarṇabhasma (3)
śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam // (26.2) Par.?
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca / (27.1) Par.?
triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa // (27.2) Par.?
nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ / (28.1) Par.?
svarṇabhasma (4)
svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam // (28.2) Par.?
kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike / (29.1) Par.?
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // (29.2) Par.?
gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / (30.1) Par.?
rasādibhiḥ svarṇamāraṇam
hemapatrāṇi kurvīta vilimpedrasabhasmanā // (30.2) Par.?
amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet / (31.1) Par.?
athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām // (31.2) Par.?
yadvā mṛtena kariṇā śilāyogena bhasmayet / (32.1) Par.?
athavā mṛtavajreṇa yoginyaṃśavilepitam // (32.2) Par.?
bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ / (33.1) Par.?
amlapiṣṭair viliptaṃ ca puṭitaṃ yāti bhasmatām // (33.2) Par.?
svarṇamāraṇa (5)
svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet / (34.1) Par.?
āroṭaṃ mākṣikaṃ kṣiptvā mūṣāyāṃ svarṇatulyakam // (34.2) Par.?
tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam / (35.1) Par.?
deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam // (35.2) Par.?
sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham / (36.1) Par.?
svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam // (36.2) Par.?
ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet / (37.1) Par.?
tritayaṃ madhunājyena melakaṃ golakīkṛtam // (37.2) Par.?
dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet / (38.1) Par.?
nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam // (38.2) Par.?
nirutthaṃ jāyate bhasma tattadyogeṣu yojayet / (39.1) Par.?
svarṇamāraṇa (6)
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // (39.2) Par.?
patre liptvā puṭe pacyādaṣṭabhirmriyate dhruvam / (40.1) Par.?
śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī // (40.2) Par.?
svarṇamāraṇa (7)
śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam / (41.1) Par.?
dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // (41.2) Par.?
bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet / (42.1) Par.?
tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet // (42.2) Par.?
ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ / (43.1) Par.?
svarṇamāraṇa (8)
yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca // (43.2) Par.?
liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet / (44.1) Par.?
tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ // (44.2) Par.?
pīlukaṅkuṣṭhabukkāṇasauvarcalam apeṣitam / (45.1) Par.?
liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ // (45.2) Par.?
svarṇasya guṇāḥ
suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ / (46.1) Par.?
viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam // (46.2) Par.?
hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam / (47.1) Par.?
buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam // (47.2) Par.?
kṣayonmādapraśamanaṃ cakṣuṣyaṃ ca rasāyanam / (48.1) Par.?
tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci // (48.2) Par.?
prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet // (49.1) Par.?
Duration=0.20619893074036 secs.