Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī / (1.2) Par.?
gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam // (1.3) Par.?
maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī / (2.1) Par.?
medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ // (2.2) Par.?
sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra / (3.1) Par.?
saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ // (3.2) Par.?
sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam / (4.1) Par.?
tato 'ṭṭahāsaṃ pramumoca ghoraṃ vivṛtya vaktraṃ vaḍavāmukhābham // (4.2) Par.?
sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena / (5.1) Par.?
āpūritāstatra diśo daśaiva saṃkṣobhitāḥ sarvamahārṇavāśca // (5.2) Par.?
sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam / (6.1) Par.?
kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ // (6.2) Par.?
praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam / (7.1) Par.?
bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca // (7.2) Par.?
vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ / (8.1) Par.?
kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham // (8.2) Par.?
vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm / (9.1) Par.?
sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti // (9.2) Par.?
saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya / (10.1) Par.?
na dṛṣṭametad viṣamaṃ kadāpi jānāsi tattvaṃ paramo mato naḥ // (10.2) Par.?
niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān // (11.1) Par.?
śrībrahmovāca / (12.1) Par.?
sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā / (12.2) Par.?
pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram // (12.3) Par.?
saṃvatsaro 'yaṃ parivatsaraśca udvatsaro vatsara eṣa devaḥ / (13.1) Par.?
dṛṣṭo 'pyadṛṣṭaḥ prahutaḥ prakāśī sthūlaśca sūkṣmaḥ paramāṇureṣaḥ // (13.2) Par.?
nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī / (14.1) Par.?
tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ // (14.2) Par.?
sanatkumārapramukhaiḥ sametaḥ saṃtoṣayāmāsa tato yatātmā // (15.1) Par.?
brahmovāca / (16.1) Par.?
namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste / (16.2) Par.?
sarvātmane sarva namonamaste mahātmane bhūtapate namaste // (16.3) Par.?
oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste / (17.1) Par.?
guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ // (17.2) Par.?
tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ / (18.1) Par.?
tvaṃ viṣṇurīśaḥ prapitāmahaśca tvaṃ saptajihvastvamanantajihvaḥ // (18.2) Par.?
sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam / (19.1) Par.?
āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si // (19.2) Par.?
sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca // (20.1) Par.?
śrīmahādeva uvāca / (21.1) Par.?
tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone / (21.2) Par.?
īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam // (21.3) Par.?
evamuktvā sa deveśo devyā saha jagatpatiḥ / (22.1) Par.?
pitāmahaṃ samāśvāsya tatraivāntaradhīyata // (22.2) Par.?
idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante / (23.1) Par.?
pāpairanekaiḥ pariveṣṭitā ye prayānti rudraṃ vimalairvimānaiḥ // (23.2) Par.?
bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ / (24.1) Par.?
saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra // (24.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye brahmakṛtaśivastutivarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ // (25.1) Par.?
Duration=0.13182592391968 secs.