Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (1.2) Par.?
sarvapāpaharaṃ pārtha gopāreśvaramuttamam / (1.3) Par.?
godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa // (1.4) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram / (2.2) Par.?
dakṣiṇe narmadākūle maṇināgasamīpataḥ / (2.3) Par.?
saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam // (2.4) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
kāmadhenustapastatra purā pārtha cakāra ha / (3.2) Par.?
dhyāyate parayā bhaktyā devadevaṃ maheśvaram // (3.3) Par.?
tuṣṭastasyā jagannātha kapilāya maheśvaraḥ / (4.1) Par.?
niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ // (4.2) Par.?
tuṣṭo devi jaganmātaḥ kapile parameśvari / (5.1) Par.?
ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane // (5.2) Par.?
surabhyuvāca / (6.1) Par.?
lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā / (6.2) Par.?
lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ // (6.3) Par.?
lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara / (7.1) Par.?
tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā // (7.2) Par.?
tatheti bhagavānuktvā tīrthe tatrāvasanmudā / (8.1) Par.?
tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale / (8.2) Par.?
snānenaikena rājendra pāpasaṅghaṃ vyapohati // (8.3) Par.?
gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / (9.1) Par.?
yogye dvijottame deyā yogyā dhenuḥ sakāñcanā // (9.2) Par.?
savatsā taruṇī śubhrā bahukṣīrā savastrakā / (10.1) Par.?
kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet // (10.2) Par.?
sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / (11.1) Par.?
dāpayet parayā bhaktyā dvije svādhyāyatatpare // (11.2) Par.?
vidhinā ca pradadyād yo vidhinā yastu gṛhṇate / (12.1) Par.?
tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam // (12.2) Par.?
piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ / (13.1) Par.?
piṇḍenaikena rājendra pretā yānti parāṃ gatim // (13.2) Par.?
bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine / (14.1) Par.?
teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā // (14.2) Par.?
tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / (15.1) Par.?
pitaraścoddhṛtās tena śivaloke mahīyate // (15.2) Par.?
yudhiṣṭhira uvāca / (16.1) Par.?
vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām / (16.2) Par.?
tatsarvaṃ kathayasvāśu prayatnena dvijottama // (16.3) Par.?
śrīmārkaṇḍeya uvāca / (17.1) Par.?
sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / (17.2) Par.?
tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana // (17.3) Par.?
kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa / (18.1) Par.?
rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ // (18.2) Par.?
vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ / (19.1) Par.?
sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ // (19.2) Par.?
dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ / (20.1) Par.?
prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ // (20.2) Par.?
vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa / (21.1) Par.?
tāvadvarṣapramāṇaṃ tu śivaloke mahīyate // (21.2) Par.?
śivaloke vasitvā tu yadā martyeṣu jāyate / (22.1) Par.?
kule mahati sambhūtir dhanadhānyasamākule // (22.2) Par.?
nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ / (23.1) Par.?
gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / (23.2) Par.?
godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe // (23.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.13549399375916 secs.