Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
uttare narmadākūle bhṛgukṣetrasya madhyataḥ / (1.2) Par.?
kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam // (1.3) Par.?
yo 'sau sanātano devaḥ purāṇe paripaṭhyate / (2.1) Par.?
vāsudevo jagannāthaḥ kapilatvamupāgataḥ // (2.2) Par.?
pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ / (3.1) Par.?
gabhastigaṃ ca tasyādho hyandhatāmisrameva ca // (3.2) Par.?
pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat / (4.1) Par.?
vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ // (4.2) Par.?
sa brahmā sa mahādevaḥ sa devo garuḍadhvajaḥ / (5.1) Par.?
pūjyamānaḥ suraiḥ siddhais tiṣṭhate brahmavādibhiḥ // (5.2) Par.?
vasatas tasya rājendra kapilasya jagadguroḥ / (6.1) Par.?
vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ // (6.2) Par.?
bhasmībhūtāṃstu tāndṛṣṭvā kapilo munisattamaḥ / (7.1) Par.?
jagāma paramaṃ śokaṃ cintyamāno 'tha kilbiṣam // (7.2) Par.?
sarvasaṅgaparityāge citte nirviṣayīkṛte / (8.1) Par.?
ayuktaṃ ṣaṣṭisahasrāṇāṃ kartaṃ mama vināśanam // (8.2) Par.?
kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam / (9.1) Par.?
gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ // (9.2) Par.?
pātālaṃ tu tato muktvā kapilo munisattamaḥ / (10.1) Par.?
tapaścacāra sumahannarmadātaṭamāsthitaḥ // (10.2) Par.?
vratopavāsairvividhaiḥ snānadānajapādikaiḥ / (11.1) Par.?
paraṃ nirvāṇamāpannaḥ pūjayanrudramavyayam // (11.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / (12.1) Par.?
gosahasraphalaṃ tasya labhate nātra saṃśayaḥ // (12.2) Par.?
jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī / (13.1) Par.?
tatra snātvā vidhānena bhaktyā dānaṃ prayacchati // (13.2) Par.?
pātrabhūtāya viprāya svalpaṃ vā yadi vā bahu / (14.1) Par.?
akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā // (14.2) Par.?
aṅgārakadine prāpte caturthyāṃ navamīṣu ca / (15.1) Par.?
snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā // (15.2) Par.?
rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām / (16.1) Par.?
labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ // (16.2) Par.?
paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati / (17.1) Par.?
tasya te dvādaśābdāni tṛptā yānti surālayam // (17.2) Par.?
tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam / (18.1) Par.?
jāyate tasya rājendra mahādīptiḥ śārīrajā // (18.2) Par.?
tatra tīrthe mṛtānāṃ tu jantūnāṃ sarvadā kila / (19.1) Par.?
anivartikā bhavetteṣāṃ gatistu śivamandirāt // (19.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.076161861419678 secs.