Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vānarī vaṭī
ātmaguptāphalaṃ śuṣkaṃ nistuṣaṃ cāṣṭapālikam / (1.1) Par.?
māṣasyāṣṭapalaṃ tadvajjalena paripeṣitam // (1.2) Par.?
ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet / (2.1) Par.?
kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī // (2.2) Par.?
gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā / (3.1) Par.?
śṛṅgāṭakaṃ karṣamitaṃ kuryādevaṃ pṛthak pṛthak // (3.2) Par.?
sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet / (4.1) Par.?
vaṭakān kārayet paścāt karṣamātrān vipācayet // (4.2) Par.?
ghṛtaprasthatrayeṇaiva sutalathya nimajjayet / (5.1) Par.?
mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam // (5.2) Par.?
madhvājyamiśritaṃ bhuñjyādekaikaṃ vaṭakaṃ prage / (6.1) Par.?
saptakāni ca pañcaivamāhāraṃ madhuraṃ bhajet // (6.2) Par.?
dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet / (7.1) Par.?
retaḥkṣayī tathā klībo gacchecca pramadāśatam // (7.2) Par.?
aputraḥ putramāpnoti ṣaṇḍho'pi puruṣāyate / (8.1) Par.?
dṛṣṭapratyayayogo'yaṃ satyametadudīritam // (8.2) Par.?
śatāvaryādivājīkaro 'valehaḥ (1)
śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt / (9.1) Par.?
rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam // (9.2) Par.?
supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā / (10.1) Par.?
tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt // (10.2) Par.?
lehe suśīte madhu bilvamātraṃ prātaḥ prabhakṣediha karṣamātram // (11) Par.?
śṛṅgātakādivājīkaro 'valehaḥ (2)
śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ / (12.1) Par.?
cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam // (12.2) Par.?
lavaṃgakṛṣṇāgarukeśarāṇāṃ palaṃ pradadyāddaśabhāgadugdham / (13.1) Par.?
lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte / (13.2) Par.?
kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau // (13.3) Par.?
kāmadīptikaravājīkaro 'valehaḥ (3)
śatāvarīgokṣuradarbhamūlaṃ śṛṅgāṭakaṃ nāgabalātmagupte / (14.1) Par.?
saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena // (14.2) Par.?
sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt / (15.1) Par.?
madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva // (15.2) Par.?
vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti // (16) Par.?
māṣādivājīkaro 'valehaḥ (4)
māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam / (17.1) Par.?
jīvakarṣabhakau jīvāṃ medāṃ vṛddhiṃ śatāvarīm // (17.2) Par.?
madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām / (18.1) Par.?
rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ // (18.2) Par.?
vidārīsvarasaprasthaṃ prasthamikṣurasasya ca / (19.1) Par.?
dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet // (19.2) Par.?
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak / (20.1) Par.?
bhāgāṃścatuṣpalāṃstatra pippalyāścāvapetpalam // (20.2) Par.?
palaṃ pūrvamito līḍhvā tato'nnam upayojayet / (21.1) Par.?
yadīcchedakṣayaṃ śukraṃ śephasaścottamaṃ balam // (21.2) Par.?
Duration=0.06493091583252 secs.