Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt // (1.1) Par.?
ātmanyagnīn āropya bhikṣārthaṃ grāmam iyāt // (2.1) Par.?
saptāgārikaṃ bhaikṣam ācaret // (3.1) Par.?
alābhe na vyatheta // (4.1) Par.?
na bhikṣukaṃ bhikṣeta // (5.1) Par.?
bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt // (6.1) Par.?
mṛnmaye dārupātre 'lābupātre vā // (7.1) Par.?
teṣāṃ ca tasyādbhiḥ śuddhiḥ syāt // (8.1) Par.?
abhipūjitalābhād udvijeta // (9.1) Par.?
śūnyāgāraniketanaḥ syāt // (10.1) Par.?
vṛkṣamūlaniketano vā // (11.1) Par.?
na grāme dvitīyāṃ rātrim āvaset // (12.1) Par.?
kaupīnācchādanamātram eva vasanam ādadyāt // (13.1) Par.?
dṛṣṭipūtaṃ nyaset pādam // (14.1) Par.?
vastrapūtaṃ jalam ādadyāt // (15.1) Par.?
satyapūtaṃ vadet // (16.1) Par.?
manaḥpūtam ācaret // (17.1) Par.?
maraṇaṃ nābhikāmayeta jīvitaṃ ca // (18.1) Par.?
ativādāṃs titikṣeta // (19.1) Par.?
na kaṃcanāvamanyeta // (20.1) Par.?
nirāśīḥ syāt // (21.1) Par.?
nirnamaskāraḥ // (22.1) Par.?
vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / (23.1) Par.?
nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet // (23.2) Par.?
prāṇāyāmadhāraṇādhyānanityaḥ syāt // (24.1) Par.?
saṃsārasyānityatāṃ paśyet // (25.1) Par.?
śarīrasyāśucibhāvam // (26.1) Par.?
jarayā rūpaviparyayam // (27.1) Par.?
śārīramānasāgantukavyādhibhiś copatāpam // (28.1) Par.?
sahajaiśca // (29.1) Par.?
nityāndhakāre garbhe vasatim // (30.1) Par.?
mūtrapurīṣamadhye ca // (31.1) Par.?
tatra ca śītoṣṇaduḥkhānubhavanam // (32.1) Par.?
janmasamaye yonisaṃkaṭanirgamanāt mahadduḥkhānubhavanam // (33.1) Par.?
bālye mohaṃ guruparavaśyatām // (34.1) Par.?
adhyayanād anekakleśam // (35.1) Par.?
yauvane ca viṣayāprāptāv amārgeṇa tadavāptau viṣayasevanān narake patanam // (36.1) Par.?
apriyair vasatiṃ priyaiśca viprayogam // (37.1) Par.?
narake ca sumahadduḥkham // (38.1) Par.?
saṃsārasaṃsṛtau tiryagyoniṣu ca // (39.1) Par.?
evam asmin satatayāyini saṃsāre na kiṃcit sukham // (40.1) Par.?
yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apyanityam // (41.1) Par.?
tatsevāśaktāv alābhe vā mahadduḥkham // (42.1) Par.?
śarīraṃ cedaṃ saptadhātukaṃ paśyet // (43.1) Par.?
vasārudhiramāṃsamedo'sthimajjāśukrātmakam // (44.1) Par.?
carmāvanaddham // (45.1) Par.?
durgandhi ca // (46.1) Par.?
malāyatanam // (47.1) Par.?
sukhaśatair api vṛtaṃ vikāri // (48.1) Par.?
prayatnād dhṛtam api vināśi // (49.1) Par.?
kāmakrodhalobhamohamadamātsaryasthānam // (50.1) Par.?
pṛthivyaptejovāyvākāśātmakam // (51.1) Par.?
asthisirādhamanīsnāyuyutam // (52.1) Par.?
rajasvalam // (53.1) Par.?
ṣaṭtvacam // (54.1) Par.?
asthnāṃ tribhiḥ śataiḥ ṣaṣṭyadhikair dhāryamāṇam // (55.1) Par.?
teṣāṃ vibhāgaḥ // (56.1) Par.?
sūkṣmaiḥ saha catuḥṣaṣṭir daśanāḥ // (57.1) Par.?
viṃśatir nakhāḥ // (58.1) Par.?
pāṇipādaśalākāśca // (59.1) Par.?
ṣaṣṭir aṅgulīnāṃ parvāṇi // (60.1) Par.?
dve pārṣṇyoḥ // (61.1) Par.?
catuṣṭayaṃ gulpheṣu // (62.1) Par.?
catvāryaratnyoḥ // (63.1) Par.?
catvāri jaṅghayoḥ // (64.1) Par.?
dve dve jānukapolayoḥ // (65.1) Par.?
ūrvaṃsayoḥ // (66.1) Par.?
akṣatālūṣakaśroṇiphalakeṣu // (67.1) Par.?
bhagāsthyekam // (68.1) Par.?
pṛṣṭhāsthi pañcacatvāriṃśadbhāgam // (69.1) Par.?
pañcadaśāsthīni grīvā // (70.1) Par.?
jatrvekam // (71.1) Par.?
tathā hanuḥ // (72.1) Par.?
tanmūle ca dve // (73.1) Par.?
dve lalāṭākṣigaṇḍe // (74.1) Par.?
nāsā ghanāsthikā // (75.1) Par.?
arbudaiḥ sthālakaiśca sārdhaṃ dvāsaptatiḥ pārśvakāḥ // (76.1) Par.?
uraḥ saptadaśa // (77.1) Par.?
dvau śaṅkhakau // (78.1) Par.?
catvāri kapālāni śirasaśceti // (79.1) Par.?
śarīre 'smin sapta sirāśatāni // (80.1) Par.?
nava snāyuśatāni // (81.1) Par.?
dhamanīśate dve // (82.1) Par.?
pañca peśīśatāni // (83.1) Par.?
kṣudradhamanīnām ekonatriṃśallakṣāṇi navaśatāni ṣaṭpañcāśaddhamanyaḥ // (84.1) Par.?
lakṣatrayaṃ śmaśrukeśakūpānām // (85.1) Par.?
saptottaraṃ marmaśatam // (86.1) Par.?
saṃdhiśate dve // (87.1) Par.?
catuṣpañcāśadromakoṭyaḥ saptaṣaṣṭiśca lakṣāṇi // (88.1) Par.?
nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi // (89.1) Par.?
bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni // (90.1) Par.?
vasā vapā avahananaṃ nābhiḥ klomā yakṛtplīhā kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānaṃ āmāśayaḥ hṛdayaṃ sthūlāntraṃ gudam udaraṃ gudakoṣṭham // (91.1) Par.?
kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni // (92.1) Par.?
śabdasparśarūparasagandhāśca viṣayāḥ // (93.1) Par.?
nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi // (94.1) Par.?
hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi // (95.1) Par.?
mano buddhir ātmā cāvyaktam itīndriyātītāḥ // (96.1) Par.?
idaṃ śarīraṃ vasudhe kṣetram ityabhidhīyate / (97.1) Par.?
etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ // (97.2) Par.?
kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini / (98.1) Par.?
kṣetrakṣetrajñavijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā // (98.2) Par.?
Duration=0.45941185951233 secs.