Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caṇḍavegāṃ rañjayitum aśaknuvan yogān ācaret // (1) Par.?
ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam // (2) Par.?
aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam // (3) Par.?
apadravyāṇi vā yojayet // (4) Par.?
tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ // (5) Par.?
dārumayāni sāmyataśceti vātsyāyanaḥ // (6) Par.?
liṅgapramāṇāntaraṃ bindubhiḥ karkaśaparyantaṃ bahulaiḥ syāt // (7) Par.?
eta eva dve saṃghāṭī // (8) Par.?
triprabhṛti yāvatpramāṇaṃ vā cūḍakaḥ // (9) Par.?
ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ // (10) Par.?
ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā // (11) Par.?
tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ // (12) Par.?
na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya // (13) Par.?
yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet // (14) Par.?
vaiśadyārthaṃ ca tasyāṃ rātrau nirbandhād vyavāyaḥ // (15) Par.?
tataḥ kaṣāyair ekadināntaritaṃ śodhanam // (16) Par.?
vetasakuṭajaśaṅkubhiḥ krameṇa vardhamānasya vardhanair bandhanam // (17) Par.?
yaṣṭīmadhukena madhuyuktena śodhanam // (18) Par.?
tataḥ sīsapatrakarṇikayā vardhayet // (19) Par.?
mrakṣayed bhallātakataileneti vyadhanayogāḥ // (20) Par.?
tasminn anekākṛtivikalpānyapadravyāṇi yojayet // (21) Par.?
vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam // (22) Par.?
evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet // (23) Par.?
tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet // (24) Par.?
sa yāvajjīvaṃ śūkajo nāma śopho viṭānām // (25) Par.?
aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam // (26) Par.?
etair eva kaṣāyaiḥ pakvena tailena parimardanaṃ ṣaṇmāsyam // (27) Par.?
dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā // (28) Par.?
tāṃstāṃśca yogān āptebhyo budhyeteti vardhanayogāḥ // (29) Par.?
snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta // (30) Par.?
tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati // (31) Par.?
gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṃ gacchato rāgo naśyati // (32) Par.?
nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca // (33) Par.?
kokilākṣaphalapralepo hastinyāḥ saṃhatam ekarātraṃ karoti // (34) Par.?
padmotpalakandasarjakasugandhacūrṇāni madhunā piṣṭāni lepo mṛgyā viśālīkaraṇam // (35) Par.?
snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam // (36) Par.?
madayantikākuṭajakāñjanikāgirikarṇikāślakṣṇaparṇīmūlaiḥ snānāṃ keśapratyānayanam // (37) Par.?
etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṃ krameṇāsya pratyānayanam // (38) Par.?
śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati // (39) Par.?
madayantikādīnyeva pratyānayanam // (40) Par.?
bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati // (41) Par.?
dhattūraphalayukto 'bhyavahāra unmādakaraḥ // (42) Par.?
guḍo jīrṇitaśca pratyānayanam // (43) Par.?
haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate // (44) Par.?
aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati // (45) Par.?
harītakyāmrātakayoḥ śravaṇapriyaṃgukābhiśca piṣṭābhir liptāni lohabhāṇḍāni tāmrībhavanti // (46) Par.?
śravaṇapriyaṃgukātailena dukūlasarpanirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante // (47) Par.?
śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam // (48) Par.?
brāhmaṇānāṃ praśastān āmāśiṣaḥ // (49) Par.?
pūrvaśāstrāṇi saṃdṛśya prayogān upasṛtya ca / (50.1) Par.?
kāmasūtram idaṃ yatnāt saṃkṣepeṇa nirveśitam // (50.2) Par.?
dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca / (51.1) Par.?
paśyatyetasya tattvajño na ca rāgāt pravartate // (51.2) Par.?
adhikāravaśād uktā ye citrā rāgavardhanāḥ / (52.1) Par.?
tadanantaram atraiva te yatnād vinivāritāḥ // (52.2) Par.?
na śāstram astītyetena prayogo hi samīkṣyate / (53.1) Par.?
śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān // (53.2) Par.?
bābhravīyāṃśca sūtrārthān āgamaṃ suvimṛśya ca / (54.1) Par.?
vātsyāyanaścakāredaṃ kāmasūtraṃ yathāvidhi // (54.2) Par.?
tad etad brahmacaryeṇa pareṇa ca samādhinā / (55.1) Par.?
vihitaṃ lokayātrāyai na rāgārtho 'sya saṃvidhiḥ // (55.2) Par.?
rakṣandharmārthakāmānāṃ sthitiṃ svāṃ lokavartinīm / (56.1) Par.?
asya śāstrasya tattvajño bhavatyeva jitendriyaḥ // (56.2) Par.?
tad etat kuśalo vidvān dharmārthāvavalokayan / (57.1) Par.?
nātirāgātmakaḥ kāmī prayuñjānaḥ prasidhyati // (57.2) Par.?
Duration=0.15820908546448 secs.