Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ / (1.2) Par.?
na śakyate samākhyātuṃ bahuvarṣairapi svayam // (1.3) Par.?
kālasaṃkhyā samāsena parārdhadvayakalpitā / (2.1) Par.?
sa eva syāt paraḥ kālaḥ tadante pratisṛjyate // (2.2) Par.?
nijena tasya mānena āyurvarṣaśataṃ smṛtam / (3.1) Par.?
tat parākhyaṃ tadardhaṃ ca parārdhamabhidīyate // (3.2) Par.?
time system
kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ / (4.1) Par.?
kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ // (4.2) Par.?
tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam / (5.1) Par.?
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // (5.2) Par.?
taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare / (6.1) Par.?
ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam // (6.2) Par.?
divyair varṣasahasraistu kṛtatretādisaṃjñitam / (7.1) Par.?
caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata // (7.2) Par.?
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam / (8.1) Par.?
tasya tāvacchatī sandhyā saṃdhyāṃśaśca kṛtasya tu // (8.2) Par.?
triśatī dviśatī sandhyā tathā caikaśatī kramāt / (9.1) Par.?
aṃśakaṃ ṣaṭśataṃ tasmāt kṛtasaṃdhyāṃśakaṃ vinā // (9.2) Par.?
tridvyekasāhasram ato vinā sandhyāṃśakena tu / (10.1) Par.?
tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam // (10.2) Par.?
etad dvādaśasāhasraṃ sādhikaṃ parikalpitam / (11.1) Par.?
tadekasaptatiguṇaṃ manorantaramucyate // (11.2) Par.?
brahmaṇo divase viprā manavaḥ syuścaturdaśa / (12.1) Par.?
svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ // (12.2) Par.?
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā / (13.1) Par.?
pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ // (13.2) Par.?
manvantareṇa caikena sarvāṇyevāntarāṇi vai / (14.1) Par.?
vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi // (14.2) Par.?
brāhmamekamahaḥ kalpastāvatī rātririṣyate / (15.1) Par.?
caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ // (15.2) Par.?
trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ / (16.1) Par.?
brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ // (16.2) Par.?
creation - destruction
tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ / (17.1) Par.?
tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ // (17.2) Par.?
brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ / (18.1) Par.?
procyate kālayogena punareva ca saṃbhavaḥ // (18.2) Par.?
evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ / (19.1) Par.?
kālenaiva tu sṛjyante sa eva grasate punaḥ // (19.2) Par.?
anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ / (20.1) Par.?
sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ // (20.2) Par.?
brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ / (21.1) Par.?
eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ // (21.2) Par.?
ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ / (22.1) Par.?
sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ // (22.2) Par.?
yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ / (23.1) Par.?
vārāho vartate kalpaḥ tasya vakṣyāmi vistaram // (23.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.073421001434326 secs.