Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lājahoma
tato yathārthaṃ karmasannipāto vijñeyaḥ // (1.1) Par.?
aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati // (2.1) Par.?
mātre prayacchati sajātāyā avidhavāyai // (3.1) Par.?
athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa // (4.1) Par.?
darbharajjvendrāṇyāḥ saṃnahanam ityantau samāyamya pumāṃsaṃ granthiṃ badhnāti // (5.1) Par.?
saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ / (6.1) Par.?
saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sunuhi bhāgadheyam / (6.2) Par.?
ityantarato vastrasya yoktreṇa kanyāṃ saṃnahyate // (6.3) Par.?
athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam // (7.1) Par.?
catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm // (8.1) Par.?
diśi śalākāḥ pravidhyati / (9.1) Par.?
yāni rakṣāṃsy abhito vrajanty asyā vadhvā agnisakāśam āgacchantyāḥ / (9.2) Par.?
teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatir dadhātu / (9.3) Par.?
iti // (9.4) Par.?
lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati // (10.1) Par.?
lājā bhrātā brahmacārī vāñjalināñjalyor āvapati // (11.1) Par.?
upastaraṇābhighāraṇaiḥ saṃpātaṃ tā avicchinnair juhutaḥ / (12.1) Par.?
aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata / (12.2) Par.?
so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā / (12.3) Par.?
tubhyam agne paryavahant sūryāṃ vahatunā saha / (12.4) Par.?
punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha / (12.5) Par.?
punaḥ patnīm agnir adād āyuṣā saha varcasā / (12.6) Par.?
dīrghāyurasyā yaḥ patir jīvāti śaradaḥ śatam / (12.7) Par.?
iyaṃ nāry upabrūte 'gnau lājān āvapantikā / (12.8) Par.?
dīrghāyur astu me patir edhantāṃ jñātayo mameti // (12.9) Par.?
evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam // (13.1) Par.?
yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca // (14.1) Par.?
ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ / (15.1) Par.?
prāṇādapānaṃ saṃtanviti saṃtatihomā ṛtāṣāḍ ṛtadhāmeti dvādaśa rāṣṭrabhṛtaśca // (15.2) Par.?
trātāram indraṃ viśvādityā iti māṅgalye // (16.1) Par.?
lājāḥ kāmena caturthaṃ sviṣṭakṛtam iti // (17.1) Par.?
saptapadāni
athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī / (18.1) Par.?
mā te vyoma saṃdṛśi / (18.2) Par.?
viṣṇus tvām unnayatviti sarvatrānuṣajati // (18.3) Par.?
paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva // (19.1) Par.?
imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā / (20.1) Par.?
dhātuśca yonau sukṛtasya loke 'riṣṭāṃ mā saha patyā dadhātu / (20.2) Par.?
iti yoktrapāśaṃ viṣāya vāsaso 'nte badhnāti // (20.3) Par.?
anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca // (21) Par.?
śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti // (22.1) Par.?
akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti // (23.1) Par.?
edho 'sy edhiṣīmahīti samidham ādadhāti / (24.1) Par.?
samidasi samedhiṣīmahīti dvitīyām // (24.2) Par.?
apo adyānvacāriṣam ity upatiṣṭhante // (25.1) Par.?
kumbhād udakenāpohiṣṭhīyābhir mārjayante // (26.1) Par.?
varo dakṣiṇā // (27.1) Par.?
Duration=0.17575907707214 secs.