Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vātsapreṇopatiṣṭhate / (1.1) Par.?
etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot / (1.2) Par.?
tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti // (1.3) Par.?
sa haiṣa dākṣāyaṇahastaḥ yad vātsapram / (2.1) Par.?
tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet / (2.2) Par.?
tad asmai jātāyāyuṣyaṃ karoti / (2.3) Par.?
tatho ha sa sarvam āyur eti / (2.4) Par.?
atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta / (2.5) Par.?
tatho ha sa vīryavān bhavati // (2.6) Par.?
divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata / (3.1) Par.?
asmad dvitīyam pari jātavedā iti yad enam ado dvitīyaṃ puruṣavidho 'janayat / (3.2) Par.?
tṛtīyam apsv iti yad enam adas tṛtīyam adbhyo 'janayat / (3.3) Par.?
nṛmaṇa ajasram iti prajāpatir vai nṛmaṇāḥ / (3.4) Par.?
agnir ajasraḥ / (3.5) Par.?
indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ // (3.6) Par.?
vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi / (4.1) Par.?
vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate / (4.2) Par.?
vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā / (4.3) Par.?
vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ / (4.4) Par.?
adbhyo vā eṣa prathamam ājagāma / (4.5) Par.?
samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ / (4.6) Par.?
apsu tvā prajāpatir ity etat / (4.7) Par.?
nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ / (4.8) Par.?
āpo diva ūdhaḥ / (4.9) Par.?
tṛtīye tvā rajasi tasthivāṃsam iti dyaur vai tṛtīyaṃ rajaḥ / (4.10) Par.?
apām upasthe mahiṣā avardhann iti prāṇā vai mahiṣāḥ / (4.11) Par.?
divi tvā prāṇā avardhann ity etat // (4.12) Par.?
tā etā ekavyākhyānāḥ etam evābhi / (5.1) Par.?
tā āgneyyas triṣṭubhaḥ / (5.2) Par.?
tā yad āgneyyas tenāgniḥ / (5.3) Par.?
atha yat triṣṭubho yad ekādaśa tenendraḥ / (5.4) Par.?
aindrāgno 'gniḥ / (5.5) Par.?
yāvaty asya mātrā tāvataivainam etad upatiṣṭhate / (5.6) Par.?
indrāgnī vai sarve devāḥ / (5.7) Par.?
sarvadevatyo 'gniḥ / (5.8) Par.?
yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate // (5.9) Par.?
yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim / (6.1) Par.?
viṣṇukramair vai prajāpatir antarikṣam asṛjata vātsapreṇa vāyum / (6.2) Par.?
viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam / (6.3) Par.?
viṣṇukramair vai prajāpatir diśo 'sṛjata vātsapreṇa candramasam / (6.4) Par.?
viṣṇukramair vai prajāpatir bhūtam asṛjata vātsapreṇa bhaviṣyat / (6.5) Par.?
viṣṇukramair vai prajāpatir vittam asṛjata vātsapreṇāśām / (6.6) Par.?
viṣṇukramair vai prajāpatir ahar asṛjata vātsapreṇa rātrim / (6.7) Par.?
viṣṇukramair vai prajāpatiḥ pūrvapakṣān asṛjata vātsapreṇāparapakṣān / (6.8) Par.?
viṣṇukramair vai prajāpatir ardhamāsān asṛjata vātsapreṇa māsān / (6.9) Par.?
viṣṇukramair vai prajāpatir ṛtūn asṛjata vātsapreṇa saṃvatsaram / (6.10) Par.?
tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate // (6.11) Par.?
yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt / (7.1) Par.?
sa etad avasānam apaśyad vātsapram / (7.2) Par.?
tenāvāsyad apradāhāya / (7.3) Par.?
yaddhi yuktaṃ na vimucyate pra tad dahyate / (7.4) Par.?
tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati // (7.5) Par.?
sa vai viṣṇukramān krāntvātha tadānīm eva vātsapreṇopatiṣṭhate / (8.1) Par.?
yathā prayāyātha tadānīm eva vimuñcet tādṛk tat / (8.2) Par.?
devānāṃ vai vidhām anu manuṣyāḥ / (8.3) Par.?
tasmād u hedam uta mānuṣo grāmaḥ prayāyātha tadānīm evāvasyati // (8.4) Par.?
tad vā ahorātre eva viṣṇukramā bhavanti / (9.1) Par.?
ahorātre vātsapram / (9.2) Par.?
ahorātre eva tad yāti / (9.3) Par.?
ahorātre kṣemyo bhavati / (9.4) Par.?
tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati // (9.5) Par.?
sa vā ardham eva saṃvatsarasya viṣṇukramān kramate / (10.1) Par.?
ardhaṃ vātsapreṇopatiṣṭhate / (10.2) Par.?
madhye ha saṃvatsarasya svargo lokaḥ / (10.3) Par.?
sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet / (10.4) Par.?
atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate // (10.5) Par.?
tābhyāṃ vai viparyāsam eti / (11.1) Par.?
yathā mahāntam adhvānaṃ vimokaṃ samaśnuvīta tādṛk tat / (11.2) Par.?
sa vai purastāc copariṣṭāc cobhe viṣṇukramavātsapre samasyati / (11.3) Par.?
ahar vai viṣṇukramā rātrir vātsapram / (11.4) Par.?
etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti / (11.5) Par.?
tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti // (11.6) Par.?
tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām / (12.1) Par.?
katham asyāpi rātryāṃ kṛte bhavata iti / (12.2) Par.?
etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati / (12.3) Par.?
rātrir haitad yad aparāhṇaḥ / (12.4) Par.?
athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati / (12.5) Par.?
ahar haitad yat pūrvāhṇaḥ / (12.6) Par.?
evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām // (12.7) Par.?
sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati / (13.1) Par.?
bhasmodupya vācaṃ visṛjate / (13.2) Par.?
vācaṃ visṛjya samidham ādadhāti / (13.3) Par.?
samidham ādhāya bhasmāpo 'bhyavaharati / (13.4) Par.?
yathaiva tasyābhyavaharaṇaṃ tathāpādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate / (13.5) Par.?
atha prāyaścittī karoti // (13.6) Par.?
sa yadi viṣṇukramīyam ahaḥ syāt viṣṇukramān krāntvā vātsapreṇopatiṣṭheta / (14.1) Par.?
atha yadi vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramān krāntvā vātsapram antataḥ kuryāt / (14.2) Par.?
na viṣṇukramān antataḥ kuryāt / (14.3) Par.?
yathā prayāya na vimuñcet tādṛk tat / (14.4) Par.?
atha yad vātsapram antataḥ karoti pratiṣṭhā vai vātsapram / (14.5) Par.?
yathā pratiṣṭhāpayed avasāyayet tādṛk tat / (14.6) Par.?
tasmād u vātsapram evāntataḥ kuryāt // (14.7) Par.?
Duration=0.25272393226624 secs.