Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8472
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
yadetadbhagavānāha gaṇaḥ saptavidho raveḥ / (1.2) Par.?
maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam // (1.3) Par.?
vyāpārāścāpi kathitā gandharvoragarakṣasām / (2.1) Par.?
ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro // (2.2) Par.?
yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām / (3.1) Par.?
kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune // (3.2) Par.?
yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati / (4.1) Par.?
tat kim atra raveryena vṛṣṭiḥ sūryāditīryate // (4.2) Par.?
vivasvānudito madhye yātyastamiti kiṃ janaḥ / (5.1) Par.?
bravītyetatsamaṃ karma yadi saptagaṇasya tat // (5.2) Par.?
parāśara uvāca / (6.1) Par.?
maitreya śrūyatām etadyadbhavānparipṛcchati / (6.2) Par.?
yathā saptagaṇe 'pyekaḥ prādhānyenādhiko raviḥ // (6.3) Par.?
yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā / (7.1) Par.?
saiṣā trayī tapatyaṃho jagataśca hinasti yat // (7.2) Par.?
saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ / (8.1) Par.?
ṛgyajuḥsāmabhūto 'ntaḥ saviturdvija tiṣṭhati // (8.2) Par.?
māsi māsi raviryo yastatra tatra hi sā parā / (9.1) Par.?
trayīmayī viṣṇuśaktiravasthānaṃ karoti vai // (9.2) Par.?
ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha / (10.1) Par.?
bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau // (10.2) Par.?
aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā / (11.1) Par.?
viṣṇuśaktiravasthānaṃ sadāditye karoti sā // (11.2) Par.?
na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī / (12.1) Par.?
brahmātha puruṣo rudrastrayam etattrayīmayam // (12.2) Par.?
sargādau ṛṅmayo brahmā sthitau viṣṇuryajurmayaḥ / (13.1) Par.?
rudraḥ sāmamayo 'ntāya tasmāttasyāśucirdhvaniḥ // (13.2) Par.?
evaṃ sā sāttvikī śaktirvaiṣṇavī yā trayīmayī / (14.1) Par.?
ātmasaptagaṇasthaṃ taṃ bhāsvantamadhitiṣṭhati // (14.2) Par.?
tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ / (15.1) Par.?
tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam // (15.2) Par.?
stuvanti taṃ vai munayo gandharvairgīyate puraḥ / (16.1) Par.?
nṛtyantyapsaraso yānti tasya cānu niśācarāḥ // (16.2) Par.?
vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ / (17.1) Par.?
vālakhilyāstathaivainaṃ parivārya samāsate // (17.2) Par.?
nodetā nāstametā ca kadācicchaktirūpadhṛk / (18.1) Par.?
viṣṇur viṣṇoḥ pṛthaktasya gaṇaḥ saptavidho 'pyayam // (18.2) Par.?
stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ / (19.1) Par.?
chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ // (19.2) Par.?
evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija / (20.1) Par.?
māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam // (20.2) Par.?
pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ / (21.1) Par.?
parivartatyahorātrakāraṇaṃ savitā dvija // (21.2) Par.?
sūryaraśmiḥ suṣumṇo yastarpitastena candramāḥ / (22.1) Par.?
kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ // (22.2) Par.?
pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija / (23.1) Par.?
pibanti pitarasteṣāṃ bhāskarāttarpaṇaṃ tathā // (23.2) Par.?
ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ / (24.1) Par.?
tamutsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye // (24.2) Par.?
tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ / (25.1) Par.?
pitṛdevamanuṣyādīn evam āpyāyayatyasau // (25.2) Par.?
pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm / (26.1) Par.?
śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati // (26.2) Par.?
Duration=0.11321687698364 secs.