Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8481
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ādyo vedaścatuṣpādaḥ śatasāhasrasaṃmitaḥ / (1.2) Par.?
tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk // (1.3) Par.?
tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare / (2.1) Par.?
vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ // (2.2) Par.?
yathā tu tena vai vyastā vedavyāsena dhīmatā / (3.1) Par.?
vedāstathā samastaistairvyastā vyastaistathā mayā // (3.2) Par.?
tadanenaiva vedānāṃ śākhābhedāndvijottama / (4.1) Par.?
caturyugeṣu racitānsamasteṣvavadhāraya // (4.2) Par.?
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / (5.1) Par.?
ko 'nyo hi bhuvi maitreya mahābhāratakṛdbhavet // (5.2) Par.?
tena vyastā yathā vedā matputreṇa mahātmanā / (6.1) Par.?
dvāpare hyatra maitreya tanme śṛṇu yathārthataḥ // (6.2) Par.?
brahmaṇā codito vyāso vedānvyastuṃ pracakrame / (7.1) Par.?
atha śiṣyānsa jagrāha caturo vedapāragān // (7.2) Par.?
ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ / (8.1) Par.?
vaiśampāyananāmānaṃ yajurvedasya cāgrahīt // (8.2) Par.?
jaiminiṃ sāmavedasya tathaivātharvavedavit / (9.1) Par.?
sumantustasya śiṣyo 'bhūdvedavyāsasya dhīmataḥ // (9.2) Par.?
romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ / (10.1) Par.?
sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ // (10.2) Par.?
eka āsīdyajurvedas taṃ caturdhā vyakalpayat / (11.1) Par.?
cāturhotram abhūdyasmiṃs tena yajñamathākarot // (11.2) Par.?
ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ / (12.1) Par.?
audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // (12.2) Par.?
tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavānmuniḥ / (13.1) Par.?
yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // (13.2) Par.?
rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ / (14.1) Par.?
kārayāmāsa maitreya brahmatvaṃ ca yathāsthitiḥ // (14.2) Par.?
so 'yameko mahāvedatarustena pṛthakkṛtaḥ / (15.1) Par.?
caturdhā tu tato jātaṃ vedapādapakānanam // (15.2) Par.?
bibheda prathamaṃ vipra paila ṛgvedapādapam / (16.1) Par.?
indrapramataye prādād bāṣkalāya ca saṃhite // (16.2) Par.?
caturdhā sa bibhedātha bāṣkalo nijasaṃhitām / (17.1) Par.?
baudhyādibhyo dadau tāstu śiṣyebhyaḥ sa mahāmatiḥ // (17.2) Par.?
baudhyāgnimāṭharau tadvadyājñavalkyaparāśarau / (18.1) Par.?
pratiśākhāstu śākhāyāstasyāste jagṛhurmune // (18.2) Par.?
indrapramatirekāṃ tu saṃhitāṃ svasutaṃ tataḥ / (19.1) Par.?
māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayattadā // (19.2) Par.?
tasya śiṣyapraśiṣyebhyaḥ putraśiṣyānkramādyayau // (20.1) Par.?
vedamitrastu śākalyaḥ saṃhitāṃ tāmadhītavān / (21.1) Par.?
cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ // (21.2) Par.?
tasya śiṣyāstu ye pañca teṣāṃ nāmāni me śṛṇu / (22.1) Par.?
mudgalo gālavaścaiva vātsyaḥ śālīya eva ca / (22.2) Par.?
śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ // (22.3) Par.?
saṃhitātritayaṃ cakre śākapūṇirathetaraḥ / (23.1) Par.?
niruktamakarottadvaccaturthaṃ munisattama // (23.2) Par.?
krauñco vaitālakistadvadbalākaśca mahāmuniḥ / (24.1) Par.?
niruktaśca caturtho 'bhūdvedavedāṅgapāragaḥ // (24.2) Par.?
ityetāḥ pratiśākhābhyo 'pyanuśākhā dvijottama / (25.1) Par.?
bāṣkalaścāparāstisraḥ saṃhitāḥ kṛtavāndvija / (25.2) Par.?
śiṣyaḥ kālāyanirgārgyastṛtīyaśca tathā javaḥ // (25.3) Par.?
ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // (26.1) Par.?
Duration=0.082609176635742 secs.