Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe // (1.2) Par.?
vasiṣṭhaṃ ca hotāraṃ varayāmāsa // (2.1) Par.?
tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ // (3.1) Par.?
tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān // (4.1) Par.?
vasiṣṭho 'py anena samanvicchitam ityamarapater yāgam akarot // (5.1) Par.?
so 'pi tatkāla evānyair gautamādibhir yāgam akarot // (6.1) Par.?
samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma // (7.1) Par.?
tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau // (8.1) Par.?
prabuddhaścāsāvavanipatir api prāha // (9.1) Par.?
yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat // (10.1) Par.?
tacchāpācca mitrāvaruṇayostejasi vasiṣṭhasya cetaḥ praviṣṭam // (11.1) Par.?
urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe // (12.1) Par.?
nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau // (13.1) Par.?
yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ / (14.1) Par.?
yajamānāya varo dīyatām iti // (14.2) Par.?
devaiśca chandito 'sau nimir āha // (15.1) Par.?
bhagavanto 'khilasaṃsāraduḥkhahantāraḥ // (16.1) Par.?
na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati // (17.1) Par.?
tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ // (18.1) Par.?
tato bhūtāny unmeṣanimeṣaṃ cakruḥ // (19.1) Par.?
aputrasya ca tasya bhūbhujaḥ śarīram arājakabhīravo munayo 'raṇyā mamanthuḥ // (20.1) Par.?
tatra ca kumāro jajñe // (21.1) Par.?
jananājjanakasaṃjñāṃ cāvāpa // (22.1) Par.?
abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti // (23.1) Par.?
tasyodāvasuḥ putro 'bhavat // (24.1) Par.?
udāvasor nandivardhanas tataḥ suketuḥ tasmād devarātas tataśca bṛhadukthaḥ tasya ca mahāvīryas tasyāpi sudhṛtiḥ // (25.1) Par.?
tataś ca dhṛṣṭaketur ajāyata // (26.1) Par.?
dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat // (27.1) Par.?
tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā // (28.1) Par.?
sīradhvajasya bhrātā sāṅkāśyadhipatiḥ kuśadhvajanāmāsīt // (29.1) Par.?
sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe // (30.1) Par.?
tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ / (31.1) Par.?
tasmād bhaumarathaḥ tasya satyarathaḥ tasmādupaguḥ upagor upaguptaḥ tatputraḥ svāgatas tasya ca svānandaḥ tasmāc ca suvarcāḥ tasya ca supārśvaḥ / (31.2) Par.?
tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ // (31.3) Par.?
kṛtau saṃtiṣṭhaty ayaṃ janakavaṃśaḥ // (32.1) Par.?
ityete maithilāḥ // (33.1) Par.?
prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti // (34.1) Par.?
Duration=0.08371901512146 secs.