Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
athātaḥ sampravakṣyāmi dānadharmamanuttamam / (1.2) Par.?
arthānāmucite pātre śraddhayā pratipādanam // (1.3) Par.?
dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam / (2.1) Par.?
nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat // (2.2) Par.?
adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham / (3.1) Par.?
kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet // (3.2) Par.?
yaddīyate tu pātrebhyastaddānaṃ parikīrtitam / (4.1) Par.?
nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam // (4.2) Par.?
ahanyahani yat kiṃciddīyate 'nupakāriṇe / (5.1) Par.?
anuddiśya phalaṃ tasmādbrāhmaṇāya tu nityaśaḥ // (5.2) Par.?
yattu pāpopaśāntyai ca dīyate vidupāṃ kare / (6.1) Par.?
naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam // (6.2) Par.?
apatyavijayaiśvaryasvargārthaṃ yatpradīyate / (7.1) Par.?
dānaṃ tatkāmyamākhyātam ṛṣibhirdharmacintakaiḥ // (7.2) Par.?
īśvaraprīṇanārthāya brahmāvitsu pradīyate / (8.1) Par.?
cetasā sattvayuktena dānaṃ tadvimalaṃ śivam // (8.2) Par.?
ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmaśālinīm / (9.1) Par.?
dadāti vedaviduṣe sa na bhūyo 'bhijāyate // (9.2) Par.?
bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati / (10.1) Par.?
vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate // (10.2) Par.?
dadyādaharahastāstu śraddhayā brahmacāriṇe / (11.1) Par.?
sarvapāpavinirmukto brahmasthānamavāpnuyāt // (11.2) Par.?
vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca / (12.1) Par.?
upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā // (12.2) Par.?
gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet / (13.1) Par.?
prīyatāṃ dharmarājeti yathā manasi vartate // (13.2) Par.?
yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati / (14.1) Par.?
kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā // (14.2) Par.?
dadāti yastu viprāya sarvaṃ tarati duṣkṛtam / (15.1) Par.?
ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ // (15.2) Par.?
nirdiśya dharmarājāya viprebhyo mucyate bhayāt / (16.1) Par.?
dvādaśyām arcayed viṣṇum upoṣyāghapraṇāśanam // (16.2) Par.?
sarvapāpavinirmukto naro bhavati niścitam / (17.1) Par.?
yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ // (17.2) Par.?
brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān / (18.1) Par.?
santānakāmaḥ satataṃ pūjayedvai purandaram // (18.2) Par.?
brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt / (19.1) Par.?
ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam // (19.2) Par.?
karmaṇāṃ siddhikāmastu pūjayedvai vināyakam / (20.1) Par.?
bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam // (20.2) Par.?
mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim / (21.1) Par.?
akāmaḥ sarvakāmo vā pūjayettu gadādharam // (21.2) Par.?
vāridastṛptimāpnoti sukhamakṣayyamannadaḥ / (22.1) Par.?
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // (22.2) Par.?
bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ / (23.1) Par.?
gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // (23.2) Par.?
vāsodaś cāndrasālokyam aśvisālokyamaśvadaḥ / (24.1) Par.?
anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // (24.2) Par.?
yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ / (25.1) Par.?
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam // (25.2) Par.?
vedavitsu dadajjñānaṃ svargaloke mahīyate / (26.1) Par.?
gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate // (26.2) Par.?
indhanānāṃ pradānena dīptāgnirjāyate naraḥ / (27.1) Par.?
auṣadhaṃ snehamāhāraṃ rogirogapraśāntaye // (27.2) Par.?
dadāno rogarahitaḥ sukhī dīrghāyureva ca / (28.1) Par.?
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam // (28.2) Par.?
tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ / (29.1) Par.?
yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe // (29.2) Par.?
tattadguṇavate deyaṃ tadevākṣayamicchatā / (30.1) Par.?
ayane viṣuve caiva grahaṇe candrasūryayoḥ // (30.2) Par.?
saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam / (31.1) Par.?
prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ // (31.2) Par.?
dānadharmātparo dharmo bhūtānāṃ neha vidyate / (32.1) Par.?
svargāyurbhūtikāmena dānaṃ pāpopaśāntaye // (32.2) Par.?
dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca / (33.1) Par.?
nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ // (33.2) Par.?
yastu durbhikṣavelāyām annādyaṃ na prayacchati / (34.1) Par.?
mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ // (34.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ // (35.1) Par.?
Duration=0.12108898162842 secs.