Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā / (1.2) Par.?
prabhāse pretakuṇḍe ca gayāsuraśirasyapi // (1.3) Par.?
dharmeṇa dhāritā bhūtyai sarvadevamayī śilā / (2.1) Par.?
pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ // (2.2) Par.?
teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā / (3.1) Par.?
ato 'tra munayo bhūpā rājapatnyādayaḥ sadā // (3.2) Par.?
tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ / (4.1) Par.?
gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ // (4.2) Par.?
muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam / (5.1) Par.?
muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ // (5.2) Par.?
aravindavanaṃ teṣu tena caivopalakṣitaḥ / (6.1) Par.?
aravindo girirnāma krauñcapādāṅkito yataḥ // (6.2) Par.?
tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ / (7.1) Par.?
gadādharādayo devā ādyā ādau vyavasthitāḥ // (7.2) Par.?
śilārūpeṇa cāvyaktās tasmāddevamayī śilā / (8.1) Par.?
gayā śiraśchādayitvā gurutvādāsthitā śilā // (8.2) Par.?
kālāntareṇa vyaktaścasthita ādigadādharaḥ / (9.1) Par.?
mahārudrādidevaistu anādinidhano hariḥ // (9.2) Par.?
dharmasaṃrakṣaṇārthāya adharmādivinaṣṭaye / (10.1) Par.?
daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat // (10.2) Par.?
kūrmo varāho nṛharirvāmano rāma ūrjitaḥ / (11.1) Par.?
yathā dāśarathī rāmaḥ kṛṣṇo buddho 'tha kalkyapi // (11.2) Par.?
tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ / (12.1) Par.?
ādirādau pūjito 'tra devairbrahmādibhiryataḥ // (12.2) Par.?
pādyādyair gandhapuṣpādyairata ādigadādharaḥ / (13.1) Par.?
gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ // (13.2) Par.?
arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam / (14.1) Par.?
dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca // (14.2) Par.?
vastrāṇi mukuṭaṃ ghaṇṭā cāmaraṃ prekṣaṇīyakam / (15.1) Par.?
alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā // (15.2) Par.?
teṣāṃ tāvaddhanaṃ dhānyam āyur ārogyasampadaḥ / (16.1) Par.?
puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ // (16.2) Par.?
bhāryā svargādivāsaśca svargādāgatya rājyakam / (17.1) Par.?
kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ // (17.2) Par.?
vadhabandhavinirmuktaścānte mokṣamavāpnuyāt / (18.1) Par.?
śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ // (18.2) Par.?
jagannāthaṃ ye 'rcayanti subhadrāṃ balabhadrakam / (19.1) Par.?
jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam // (19.2) Par.?
puruṣottamarājasya sūryasya ca gaṇasya ca / (20.1) Par.?
puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ // (20.2) Par.?
natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate / (21.1) Par.?
kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt // (21.2) Par.?
dvādaśādityamabhyarcya sarvarogaiḥ pramucyate / (22.1) Par.?
vaiśvānaraṃ samabhyarcya uttamāṃ dīptimāpnuyāt // (22.2) Par.?
revantaṃ pūjayitvātha aśvānāpnotyanuttamān / (23.1) Par.?
abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt // (23.2) Par.?
vidyāṃ sarasvatīṃ prārcya lakṣmīṃ sampūjya ca śriyam / (24.1) Par.?
garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate // (24.2) Par.?
kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate / (25.1) Par.?
muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt // (25.2) Par.?
nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate / (26.1) Par.?
brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt // (26.2) Par.?
balabhadraṃ samabhyarcya balārogyamavāpnuyāt / (27.1) Par.?
subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt // (27.2) Par.?
sarvānkāmānavāpnoti sampūjya puruṣottamam / (28.1) Par.?
nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet // (28.2) Par.?
spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet / (29.1) Par.?
varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt // (29.2) Par.?
mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet / (30.1) Par.?
sarvānkāmānavāpnoti sampūjyādigadādharam // (30.2) Par.?
somanāthaṃ samabhyarcya śivalokamavāpnuyāt / (31.1) Par.?
rudreśvaraṃ namaskṛtya rudraloke mahīyate // (31.2) Par.?
rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet / (32.1) Par.?
brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate // (32.2) Par.?
kāleśvaraṃ samabhyarcya naraḥ kālaṃjayo bhavet / (33.1) Par.?
kedāraṃ pūjayitvā tu śivaloke mahīyate // (33.2) Par.?
siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet / (34.1) Par.?
ādyai rudrādibhiḥ sārdhaṃ dṛṣṭvā hyādigadādharam // (34.2) Par.?
kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ / (35.1) Par.?
dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt // (35.2) Par.?
kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt / (36.1) Par.?
rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt // (36.2) Par.?
sarvārthaḥ sarvamāpnoti sampūjyādigadādharam / (37.1) Par.?
putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī // (37.2) Par.?
vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam / (38.1) Par.?
śrāddhena piṇḍadānena annadānena vāridaḥ // (38.2) Par.?
brahmalokamavāpnoti sampūjyādigadādharam / (39.1) Par.?
pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī // (39.2) Par.?
tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ / (40.1) Par.?
tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ // (40.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ // (41.1) Par.?
Duration=0.30040383338928 secs.