Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ / (1.2) Par.?
anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ // (1.3) Par.?
brahmavettā ca tebhyo 'pi pātraṃ vidyāt tapo'nvitāḥ / (2.1) Par.?
gobhūdhānyahiraṇyādi pātre dātavyamarcitam // (2.2) Par.?
vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ / (3.1) Par.?
gṛhṇanpradātāramadho nayatyātmānameva ca // (3.2) Par.?
dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ / (4.1) Par.?
yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ // (4.2) Par.?
hemaśṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā / (5.1) Par.?
sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā // (5.2) Par.?
daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam / (6.1) Par.?
pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsasya kīrtyate // (6.2) Par.?
svarṇapippalapātreṇa vatso vā vatsikāpi vā / (7.1) Par.?
asyā api ca dātavyamapatyaṃ rogavarjitam // (7.2) Par.?
dātā svargamavāpnoti vatsarānromasaṃmitān / (8.1) Par.?
kapilā cettārayet bhūyaścāsaptamaṃ kulam // (8.2) Par.?
yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate / (9.1) Par.?
tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati // (9.2) Par.?
yathā kathañciddattvā gāndhenuṃ vādhenumeva vā / (10.1) Par.?
arogāmaparikliṣṭāṃ dātā svarge mahīyate // (10.2) Par.?
śrāntasaṃvāhanaṃ rogiparicaryā surārcanam / (11.1) Par.?
pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat // (11.2) Par.?
dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt / (12.1) Par.?
bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam // (12.2) Par.?
gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam / (13.1) Par.?
śayyānulepanaṃ dattvā svargaloke mahīyate // (13.2) Par.?
brahmadātā brahmalokaṃ prāpnoti suradurlabham / (14.1) Par.?
vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi // (14.2) Par.?
mūlyenāpi likhitvāpi brahmalokamavāpnuyāt / (15.1) Par.?
etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ // (15.2) Par.?
tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ / (16.1) Par.?
itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati // (16.2) Par.?
brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇonnatim / (17.1) Par.?
lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam // (17.2) Par.?
na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam / (18.1) Par.?
samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt // (18.2) Par.?
kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca / (19.1) Par.?
ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ // (19.2) Par.?
anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā / (20.1) Par.?
devātithyarcanakṛte pitṛtṛptyarthameva ca / (20.2) Par.?
sarvataḥ pratigṛhṇīyād ātmatṛpsartham eva ca // (20.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ // (21.1) Par.?
Duration=0.095537900924683 secs.