Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8391
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ / (1.2) Par.?
dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet // (1.3) Par.?
phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca / (2.1) Par.?
tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk // (2.2) Par.?
anagnipakvam aśnīyān mucyate brahmahatyayā / (3.1) Par.?
kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ // (3.2) Par.?
kāryā viddhāpi saptamyā hanti pāpaṃ trijanmanaḥ / (4.1) Par.?
upoṣito 'rcayenmantrais tithibhānte ca pāraṇam // (4.2) Par.?
yogāya yogapataye yogeśvarāya yogasambhavāya govindāya namonamaḥ / (5.1) Par.?
yajñāya yajñeśvarāya yajñapataye govindāya namonamaḥ // (5.2) Par.?
viśvāya viśveśvarāya viśvapataye govindāya namonamaḥ / (6.1) Par.?
sarvāya sarveśvarāya sarvetāya sarvasambhavāya govindāya namonamaḥ // (6.2) Par.?
sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā / (7.1) Par.?
śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam // (7.2) Par.?
jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet / (8.1) Par.?
kṣīrodārṇavasambhūta atrinetrasamudbhava // (8.2) Par.?
gṛhāṇārghyaṃ śaśāṅkeśa rohiṇyā sahito mama / (9.1) Par.?
śriyai ca vasudevāya nandāya ca balāya ca // (9.2) Par.?
yaśodāyai tato dadyādarghyaṃ phalasamanvitam / (10.1) Par.?
anantaṃ vāmanaṃ śauriṃ vaikuṇṭhaṃ puruṣottamam // (10.2) Par.?
vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam / (11.1) Par.?
varāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam // (11.2) Par.?
dāmodaraṃ padmanābhaṃ keśavaṃ gāruḍadhvajam / (12.1) Par.?
govindamacyutaṃ devam anantamaparājitam // (12.2) Par.?
adhokṣajaṃ jagadbījaṃ sargasthityantakāraṇam / (13.1) Par.?
anādinidhanaṃ viṣṇuṃ trilokeśaṃ trivikramam // (13.2) Par.?
nārāyaṇaṃ caturbāhuṃ śaṅkhacakragadādharam / (14.1) Par.?
pītāmbaradharaṃ divyaṃ vanamālāvibhūṣitam // (14.2) Par.?
śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim / (15.1) Par.?
yaṃ devaṃ devakī devī vasudevādajījanat // (15.2) Par.?
bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ / (16.1) Par.?
nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ // (16.2) Par.?
trāhi māṃ devadeveśa hare saṃsārasāgarāt / (17.1) Par.?
trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho // (17.2) Par.?
devakīnandana śrīśa hare saṃsārasāgarāt / (18.1) Par.?
durvṛttāṃstrāyase viṣṇo ye smaranti sakṛtsakṛt // (18.2) Par.?
so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt / (19.1) Par.?
puṣkarākṣa nimagno 'haṃ mahatyajñānasāgare // (19.2) Par.?
trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā / (20.1) Par.?
svajanma vāsudevāya gobrāhmaṇahitāya ca // (20.2) Par.?
jagaddhitāya kṛṣṇāya govindāya namonamaḥ / (21.1) Par.?
śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk // (21.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ // (22.1) Par.?
Duration=0.20837783813477 secs.