Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāyendo marutvata iti marutvatyo gāyatryo bhavanti // (1) Par.?
marutvaddhi mādhyandinaṃ savanam // (2) Par.?
mṛjyamānaḥ suhastya iti simānāṃ rūpam // (3) Par.?
samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante // (4) Par.?
etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati // (5) Par.?
gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante // (6) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (7) Par.?
iṣovṛdhīyaṃ bhavati // (8) Par.?
paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti // (9) Par.?
krauñcaṃ bhavati // (10) Par.?
kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti // (11) Par.?
vājadāvaryo bhavanti // (12) Par.?
annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī // (13) Par.?
revatyo bhavanti pratiṣṭhāyai // (14) Par.?
ṣaṇṇidhanī ṣaḍrātrasya dhṛtyai // (15) Par.?
āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate // (16) Par.?
methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe // (17) Par.?
aukṣṇorandhre bhavataḥ // (18) Par.?
ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ // (19) Par.?
vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti // (20) Par.?
annaṃ vai vājo 'nnādyasyāvaruddhyai // (21) Par.?
varuṇasāma bhavati // (22) Par.?
etena vai varuṇo rājyam ādhipatyam agacchad rājyam ādhipatyaṃ gacchati varuṇasāmnā tuṣṭuvānaḥ // (23) Par.?
aṅgirasāṃ goṣṭho bhavati // (24) Par.?
paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya // (25) Par.?
ihavad vāmadevyaṃ bhavati // (26) Par.?
etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai // (27) Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti // (28) Par.?
marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ // (29) Par.?
Duration=0.13001298904419 secs.