Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ārbhava pavamāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ // (1) Par.?
tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ // (2) Par.?
pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ // (3) Par.?
parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai // (4) Par.?
pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt // (5) Par.?
upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante // (6) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (7) Par.?
āśvasūktaṃ bhavati // (8) Par.?
agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti // (9) Par.?
śāmmadaṃ bhavati // (10) Par.?
śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ // (11) Par.?
dāvasunidhanaṃ bhavati // (12) Par.?
āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ // (13) Par.?
dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai // (14) Par.?
pratīcīneḍaṃ kāśītaṃ bhavati // (15) Par.?
parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ // (16) Par.?
hāviṣkṛtaṃ bhavati pratiṣṭhāyai kṛtānuvāda eva saḥ // (17) Par.?
sauparṇaṃ bhavati yad eva sauparṇasya brāhmaṇam // (18) Par.?
vaiśvamanasaṃ bhavati // (19) Par.?
viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ // (20) Par.?
gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam // (21) Par.?
nihavo bhavaty annādyasyāvaruddhyai // (22) Par.?
hīti vā annaṃ pradīyata ītyagnir annam atti // (23) Par.?
ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya // (24) Par.?
yadvāhiṣṭhīyaṃ bhavati // (25) Par.?
brahmayaśasaṃ vā etāni sāmāny ṛcā śrotrīyāṇi brahmayaśasī bhavati yadvāhiṣṭhīyena tuṣṭuvānaḥ // (26) Par.?
āsitaṃ bhavati yad evāsitasya brāhmaṇam // (27) Par.?
sādhraṃ bhavati siddhyai // (28) Par.?
ākūpāraṃ bhavati // (29) Par.?
akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchajjemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ // (30) Par.?
vidharma bhavati dharmasya vidhṛtyai // (31) Par.?
brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai // (32) Par.?
śrudhyaṃ bhavati // (33) Par.?
paśavo vai śrudhyaṃ paśūnām avaruddhyai // (34) Par.?
prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai // (35) Par.?
upainaṃ paśava āvartante ya evaṃ veda // (36) Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ // (37) Par.?
Duration=0.14155101776123 secs.