Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Medicine
Show parallels Show headlines
Use dependency labeler
Chapter id: 9871
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā / (1.1) Par.?
manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca // (1.2) Par.?
śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ / (2.1) Par.?
adhā śatakratvo yūyam imam me agadaṃ kṛta // (2.2) Par.?
oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ / (3.1) Par.?
aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ // (3.2) Par.?
oṣadhīr iti mātaras tad vo devīr upa bruve / (4.1) Par.?
saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa // (4.2) Par.?
aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā / (5.1) Par.?
gobhāja it kilāsatha yat sanavatha pūruṣam // (5.2) Par.?
yatrauṣadhīḥ samagmata rājānaḥ samitāv iva / (6.1) Par.?
vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ // (6.2) Par.?
aśvāvatīṃ somāvatīm ūrjayantīm udojasam / (7.1) Par.?
āvitsi sarvā oṣadhīr asmā ariṣṭatātaye // (7.2) Par.?
ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate / (8.1) Par.?
dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa // (8.2) Par.?
iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ / (9.1) Par.?
sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha // (9.2) Par.?
ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ / (10.1) Par.?
oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ // (10.2) Par.?
yad imā vājayann aham oṣadhīr hasta ādadhe / (11.1) Par.?
ātmā yakṣmasya naśyati purā jīvagṛbho yathā // (11.2) Par.?
yasyauṣadhīḥ prasarpathāṅgam aṅgam paruṣ paruḥ / (12.1) Par.?
tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva // (12.2) Par.?
sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā / (13.1) Par.?
sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā // (13.2) Par.?
anyā vo anyām avatv anyānyasyā upāvata / (14.1) Par.?
tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ // (14.2) Par.?
yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ / (15.1) Par.?
bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ // (15.2) Par.?
muñcantu mā śapathyād atho varuṇyād uta / (16.1) Par.?
atho yamasya paḍbīśāt sarvasmād devakilbiṣāt // (16.2) Par.?
avapatantīr avadan diva oṣadhayas pari / (17.1) Par.?
yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ // (17.2) Par.?
yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ / (18.1) Par.?
tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde // (18.2) Par.?
yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu / (19.1) Par.?
bṛhaspatiprasūtā asyai saṃ datta vīryam // (19.2) Par.?
mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ / (20.1) Par.?
dvipac catuṣpad asmākaṃ sarvam astv anāturam // (20.2) Par.?
yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ / (21.1) Par.?
sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam // (21.2) Par.?
oṣadhayaḥ saṃ vadante somena saha rājñā / (22.1) Par.?
yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi // (22.2) Par.?
tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ / (23.1) Par.?
upastir astu so 'smākaṃ yo asmāṁ abhidāsati // (23.2) Par.?
Duration=0.074380874633789 secs.