Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ caiva tato jayam udīrayet // (1.2) Par.?
taptahāṭakakeśānta jvalatpāvakalocana / (2.1) Par.?
vajrādhikanakhasparśa divyasiṃha namo 'stu te // (2.2) Par.?
pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ / (3.1) Par.?
hiraṇyakaśipor vakṣaḥkṣetrāsṛkkardamāruṇāḥ // (3.2) Par.?
himavadvāsiṇaḥ sarve munayo vedapāragāḥ / (4.1) Par.?
trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ // (4.2) Par.?
ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ / (5.1) Par.?
mahendrādriratā ye ca ye ca vindhyanivāsinaḥ // (5.2) Par.?
dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ / (6.1) Par.?
śrīśailaniratā ye ca kurukṣetranivāsinaḥ // (6.2) Par.?
kaumāraparvate ye ca ye ca pampānivāsinaḥ / (7.1) Par.?
ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ // (7.2) Par.?
māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ / (8.1) Par.?
tatra snātvā yathānyāyaṃ kṛtvā karma japādikam // (8.2) Par.?
natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam / (9.1) Par.?
dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam // (9.2) Par.?
taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ / (10.1) Par.?
āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam // (10.2) Par.?
bharadvājena datteṣu āsīnās te tapodhanāḥ / (11.1) Par.?
kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan // (11.2) Par.?
kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām / (12.1) Par.?
ājagāma mahātejās tatra sūto mahāmatiḥ // (12.2) Par.?
vyāsaśiṣyaḥ purāṇajño lomaharṣaṇasaṃjñakaḥ / (13.1) Par.?
tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ // (13.2) Par.?
upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ / (14.1) Par.?
vyāsaśiṣyaṃ sukhāsīnaṃ tatas taṃ lomaharṣaṇam / (14.2) Par.?
sa papraccha bharadvājo munīnām agratas tadā // (14.3) Par.?
bharadvāja uvāca / (15.1) Par.?
śaunakasya mahāsattre vārāhākhyā tu saṃhitā / (15.2) Par.?
tvattaḥ śrutā purā sūta etair asmābhir eva ca // (15.3) Par.?
sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām / (16.1) Par.?
śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ // (16.2) Par.?
atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune / (17.1) Par.?
ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām // (17.2) Par.?
kuta etat samutpannaṃ kena vā paripālyate / (18.1) Par.?
kasmin vā layam abhyeti jagad etaccarācaram // (18.2) Par.?
kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati / (19.1) Par.?
karmaṇā tu mahābhāga tan me brūhi mahāmate // (19.2) Par.?
kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet / (20.1) Par.?
kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam // (20.2) Par.?
ko vā viśeṣas teṣvatra kā vāvasthā kalau yuge / (21.1) Par.?
katham ārādhyate devo narasiṃho 'py amānuṣaiḥ // (21.2) Par.?
kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ / (22.1) Par.?
nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ // (22.2) Par.?
devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu / (23.1) Par.?
tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet // (23.2) Par.?
yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ / (24.1) Par.?
etat sarvaṃ mahābhāga kathayasva yathākramam // (24.2) Par.?
sūta uvāca / (25.1) Par.?
vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ / (25.2) Par.?
taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam // (25.3) Par.?
pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam / (26.1) Par.?
śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejoviśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi // (26.2) Par.?
namo bhagavate tasmai vyāsāyāmitatejase / (27.1) Par.?
yasya prasādād vakṣyāmi vāsudevakathām imām // (27.2) Par.?
sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ / (28.1) Par.?
viṣṇuprasādena vinā vaktuṃ kenāpi śakyate // (28.2) Par.?
tathāpi narasiṃhasya prasādād eva te 'dhunā / (29.1) Par.?
pravakṣyāmi mahāpuṇyaṃ bhāradvāja śṛṇuṣva me // (29.2) Par.?
śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ / (30.1) Par.?
purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā // (30.2) Par.?
nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram / (31.1) Par.?
tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ // (31.2) Par.?
tathaiva līyate cānte harau jyotiḥsvarūpiṇi / (32.1) Par.?
yathaiva devaḥ sṛjati tathā vakṣyāmi tacchṛṇu // (32.2) Par.?
purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ / (33.1) Par.?
śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu // (33.2) Par.?
sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca / (34.1) Par.?
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // (34.2) Par.?
ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca / (35.1) Par.?
vaṃśānucaritaṃ caiva vakṣyāmyanusamāsataḥ // (35.2) Par.?
ādisargo mahāṃs tāvat kathayiṣyāmi vai dvijāḥ / (36.1) Par.?
yasmād ārabhya devānāṃ rājñāṃ caritam eva ca // (36.2) Par.?
jñāyate sarahasyaṃ ca paramātmā sanātanaḥ / (37.1) Par.?
prāk sṛṣṭeḥ pralayād ūrdhvaṃ nāsīt kiṃcid dvijottama // (37.2) Par.?
brahmasaṃjñam abhūd ekaṃ jyotiṣmat sarvakāraṇam / (38.1) Par.?
nityaṃ nirañjanaṃ śāntaṃ nirguṇaṃ nityanirmalam // (38.2) Par.?
ānandasāgaraṃ svacchaṃ yaṃ kāṅkṣanti mumukṣavaḥ / (39.1) Par.?
sarvajñaṃ jñānarūpatvād anantam ajam avyayam // (39.2) Par.?
sargakāle tu saṃprāpte jñātvāsau jñātṛnāyakaḥ / (40.1) Par.?
antarlīnaṃ vikāraṃ ca tat sraṣṭum upacakrame // (40.2) Par.?
tasmāt pradhānam udbhūtaṃ tataś cāpi mahān abhūt / (41.1) Par.?
sāttviko rājasaś caiva tāmasaś ca tridhā mahān // (41.2) Par.?
vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ / (42.1) Par.?
trividho 'yam ahaṃkāro mahattattvād ajāyata // (42.2) Par.?
yathā pradhānaṃ hi mahān mahatā sa tathāvṛtaḥ / (43.1) Par.?
bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ // (43.2) Par.?
sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam / (44.1) Par.?
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot // (44.2) Par.?
ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha / (45.1) Par.?
balavān abhavad vāyus tasya sparśo guṇo mataḥ // (45.2) Par.?
ākāśaṃ śabdatanmātraṃ sparśamātraṃ tathāvṛṇot / (46.1) Par.?
tato vāyur vikurvāṇo rūpamātraṃ sasarja ha // (46.2) Par.?
jyotir utpadyate vāyos tad rūpaguṇam ucyate / (47.1) Par.?
sparśamātraṃ tu vai vāyū rūpamātraṃ samāvṛṇot // (47.2) Par.?
jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha / (48.1) Par.?
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // (48.2) Par.?
rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot / (49.1) Par.?
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire // (49.2) Par.?
tasmāj jātā mahī ceyaṃ sarvabhūtaguṇādhikā / (50.1) Par.?
saṃghāto jāyate tasmāt tasya gandhaguṇo mataḥ // (50.2) Par.?
tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā / (51.1) Par.?
tanmātrāṇy aviśeṣāṇi viśeṣāḥ karmaśo 'parāḥ // (51.2) Par.?
bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt / (52.1) Par.?
kīrtitas te samāsena bharadvāja mayā tava // (52.2) Par.?
taijasānīndriyāṇy āhur devā vaikārikā daśa / (53.1) Par.?
ekādaśaṃ manaś cātra kīrtitaṃ tatra cintakaiḥ // (53.2) Par.?
buddhīndriyāṇi pañcātra pañca karmendriyāṇi ca / (54.1) Par.?
tāni vakṣyāmi teṣāṃ ca karmāṇi kulapāvana // (54.2) Par.?
śravaṇe ca dṛśau jihvā nāsikā tvak ca pañcamī / (55.1) Par.?
śabdādijñānasiddhyarthaṃ buddhiyuktāni pañca vai // (55.2) Par.?
pāyūpasthe hastapādau vāg bharadvāja pañcamī / (56.1) Par.?
visargānandaśilpī ca gatyuktī karma tat smṛtam // (56.2) Par.?
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā / (57.1) Par.?
śabdādibhir guṇair vipra saṃyuktāny uttarottaraiḥ // (57.2) Par.?
nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā / (58.1) Par.?
nāśaknuvan prajāṃ sraṣṭum asamāgamya kṛtsnaśaḥ // (58.2) Par.?
sametyānyonyasaṃyogaṃ parasparasamāśrayāt / (59.1) Par.?
ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ // (59.2) Par.?
puruṣādhiṣṭhitatvāc ca pradhānānugraheṇa ca / (60.1) Par.?
mahadādyā viśeṣāntās tv aṇḍam utpādayanti te // (60.2) Par.?
tat krameṇa vivṛddhaṃ tu jalabudbudavat sthitam / (61.1) Par.?
bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam // (61.2) Par.?
prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam / (62.1) Par.?
tatrāvyaktasvarūpo 'sau viṣṇur viśveśvaraḥ prabhuḥ // (62.2) Par.?
brahmasvarūpam āsthāya svayam eva vyavasthitaḥ / (63.1) Par.?
merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ / (63.2) Par.?
garbhodakaṃ samudrāś ca tasyābhūvan mahātmanaḥ // (63.3) Par.?
adridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ / (64.1) Par.?
tasminn aṇḍe 'bhavat sarvaṃ sadevāsuramānuṣam // (64.2) Par.?
rajoguṇayuto devaḥ svayam eva hariḥ paraḥ / (65.1) Par.?
brahmarūpaṃ samāsthāya jagatsṛṣṭau pravartate // (65.2) Par.?
sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā / (66.1) Par.?
narasiṃhādirūpeṇa rudrarūpeṇa saṃharet // (66.2) Par.?
brāhmeṇa rūpeṇa sṛjaty ananto jagat samastaṃ paripātum icchan / (67.1) Par.?
rāmādirūpaṃ sa tu gṛhya pāti bhūtvātha rudraḥ prakaroti nāśam // (67.2) Par.?
Duration=0.3875470161438 secs.