Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10364
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ / (1.1) Par.?
tad eva śukraṃ tad brahma tad evāmṛtam ucyate / (1.2) Par.?
tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana / (1.3) Par.?
etad vai tat // (1.4) Par.?
yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam / (2.1) Par.?
mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // (2.2) Par.?
bhayād asyāgnis tapati bhayāt tapati sūryaḥ / (3.1) Par.?
bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // (3.2) Par.?
iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ / (4.1) Par.?
tataḥ sargeṣu lokeṣu śarīratvāya kalpate // (4.2) Par.?
yathādarśe tathātmani yathā svapne tathā pitṛloke / (5.1) Par.?
yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke // (5.2) Par.?
indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat / (6.1) Par.?
pṛthag utpadyamānānāṃ matvā dhīro na śocati // (6.2) Par.?
indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam / (7.1) Par.?
sattvād adhi mahānātmā mahato 'vyaktam uttamam // (7.2) Par.?
avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / (8.1) Par.?
yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // (8.2) Par.?
na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / (9.1) Par.?
hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti // (9.2) Par.?
yadā pañcāvatiṣṭhante jñānāni manasā saha / (10.1) Par.?
buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim // (10.2) Par.?
tāṃ yogam iti manyante sthirām indriyadhāraṇām / (11.1) Par.?
apramattas tadā bhavati yogo hi prabhavāpyayau // (11.2) Par.?
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā / (12.1) Par.?
astīti bruvato 'nyatra kathaṃ tad upalabhyate // (12.2) Par.?
astīty evopalabdhavyas tattvabhāvena cobhayoḥ / (13.1) Par.?
astīty evopalabdhasya tattvabhāvaḥ prasīdati // (13.2) Par.?
yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ / (14.1) Par.?
atha martyo 'mṛto bhavaty atra brahma samaśnute // (14.2) Par.?
yadā sarve prabhidyante hṛdayasyeha granthayaḥ / (15.1) Par.?
atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam // (15.2) Par.?
śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā / (16.1) Par.?
tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati // (16.2) Par.?
aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / (17.1) Par.?
taṃ svāccharīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa / (17.2) Par.?
taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti // (17.3) Par.?
mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam / (18.1) Par.?
brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva // (18.2) Par.?
Duration=0.089027166366577 secs.